SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 274 धातुरत्नाकर चतुर्थ भाग ११७८ गूरैचि (गूर) गतौ।। ११८० तूरैचि (तूर) त्वरायाम्।। १ जोगू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, | १ तोतू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, वः, __ः , मः।। र्मः।। २ जोगूर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ तोतूर-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ जोगू-रीतु, तु, त्, त्म्, तु, र्हि, त्,ि तम्, त, राणि, | ३ तोतू-रीतु, तु, त्, म्,ि रतु, हि, त्, तम्, त, राणि, राव, राम।। राव, राम।। ४ अजोगू-रीत्, :, ताम्, रुः, री:, :, तम्, र्त, रम्, र्व, म।। । ४ अतोतू-रीत्, :, र्ताम्, रुः, री:, :, तम्, त, रम्, र्व, म।। ५ अजोगूर्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोतूर्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ जोगूरा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ तोतूरा-अकार इ० ।। म्बभूव इ० ।। मास इ० ।। जोगर्या-त. स्ताम. सः। : स्तम. स्त। सम. स्व. स्म।। ७ तोतर्या-त, स्ताम, सः।: स्तम, स्त। सम, स्व, स्म।। जोगरिता-".रो. र:। सि. स्थ:. स्थ.। स्मि. स्व: स्मः॥ | तोतरिता-".रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। जोगरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | तोतरिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अजोगूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अतोतूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ११७९ शूरैचि (शूर्) स्तम्भे।। ११८१ चूरैचि (चूर्) दाहे।। ५ शोशू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, | १ चोचू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, र्मि, वः, मः।। वः, मः॥ २ शोशूर्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ चोचूर्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ शाशू-रीतु, रतु, त्, म्,ि रतु, हि, तात्, तम्, त, राणि, | ३ चोचू-रीत, तु, त्, मि, रतु, हि, त, र्तम, र्त, राणि, राव, राम।। राव, राम।। ४ अशोशू-रीत्, :, म्,ि रुः, री:, :, तम्, र्त, रम्, व, म।। | ४ अचोच-रीत, :, मि, रुः, री:, :, तम्, त, रम्, र्व, म।। ५ अशाशूर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचोचूर-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शोशूरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चोचूरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शोशूर्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। । ७ चोचूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८. शोशूरिता-'", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ चोचूरिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ शोशूरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चोचूरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अशोशूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | | १० अचोचूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy