SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 273 273 यङ्लुबन्त प्रक्रिया (दिवादि) ११७३ तपिच् (तप्) ऐश्वर्ये वा।। तपं ३०५ वद्रूपाणि॥ | ११७६ जूरैचि (जूर्) जरायाम्॥ ११७४ पूरैचि (पूर्) आप्यायने।। १ जोजू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, १ पोपू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, वः, र्वः, मः। मः।। | २ जोजूर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ पोपूर-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।। ३ जोजू-रीतु, तु, त्, र्ताम्, रतु, हि, त्, तम्, र्त, राणि, याम।। ३ पोपू-रीतु, तु, त्, म्,ि रतु, हि, त्, तम्, त, राणि, | राव, रामा राव, राम।। ४ अजोजू-रीत्, :, म्,ि रुः, री:, :, तम्, त, रम्, र्व, म।। ४ अपोपू-रीत्, :, म्,ि रुः, री:, :, तम्, त, रम्, र्व, म।।। | ५ अजोजूर-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ५ अपोपूर्-ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, हाम।। ६ जोजूरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।। ६ पोपूरा-कार इ० ।। म्बभूव इ०|| मास इ०॥ | ७ जोजूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पोपूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोजूरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ९ जोजरिष्य-अति, अत:, अन्ति। असि. अथ:. अथ। आमि ८ पोपूरिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव:, आमः।। ९ पोपूरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। १० अजोजूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपोपूरिप्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ११७७ धूरैचि (धूर) गतौ।। ११७५ घूरैचि (घूर्) जरायाम्।। १ दोधू-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, वः, १ जोघु-रीति, ति, तः, रति, रोषि, र्षि, र्थः, र्थ, रीमि, मि, व:, मः।। | २ दोधूर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ जाघर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। | ३ दोधू-रीतु, तु, त्, म्,ि रतु, हि, त्, तम्, त, राणि, ३ जोघ-रीतु, तु, त्, ताम्, रतु, हि, त्, तम्, त, राणि, राव, राम।। राव, राम।। ४ अदोधू-रीत्, :, र्ताम्, रुः, री:, :, तम्, र्त, रम्, र्व, म।। ४ अजोधू-रीत्, :, मि, रुः, री:, :, तम्, र्त, रम्, र्व, म।। | ५ अदोधूर-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अजोघर-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इप्मा ६ दोधूरा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ जोघृरा-शकार इ० || म्बभूव इ० ।। मास इ०।। | ७ दोधूर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जोघूऱ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ८ दोधूरिता-'', रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ८ जोघूरिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ दोधूरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जोघरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अदोधूरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजोघरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव. आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy