SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 276 ९ शाशकिय्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अशाशकिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ॥ ११८७ शुचृगैच् (शुच्) पूतिभावे । शुच ९० वद्रूपाणि ।। ११८८ रञ्जीच् (रञ्ज्) रागे । रञ्जी ८२८ वद्रूपाणि । । ११८९ शपींच् (शप्) आक्रोशे । शपीं ८४८ वद्रूपाणि ।। ११९० पृषीच् (मृष्) तितिक्षायाम्। मृष् ४८९ ११९१ णहींच् (नह्) बन्धने ।। वपणि ।। १ नान-हीति द्धि, द्धः, हति, हीषि, त्सि, द्ध:, द्ध, हीमि, ह्मि, हः ह्यः ॥ [ याव, याम ॥ २ नानह - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव याम ॥ ३ नान्- हीतु, द्भु, द्धात् द्धाम्, हतु, द्धि, द्धात्, द्धम्, द्ध, हानि, हाव, हाम ।। [हम्, ह्र, ह्म ।। ४ अनान्-हीत्, त्, द्धाम्, हुः, हीः, त्, द्धम्, द्ध, हम्, ह्र, ह्म ।। ५ अनानह् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ नानहा चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ नानह्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ नानहिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ नानहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः । १० अनानहिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम।। || दिवादिगण: सम्पूर्णः ॥ ॥ अथ स्वादिगणः ॥ १९९२ पुंग्ट् (सु) अभिषवे । षुक् १००० वद्रूपाणि || ११९३ पिंग्ट् (सि) बन्धने ।। १ से पयीति, पेति, षितः, ष्यति, षयीषि, षेषि, षिथः, पिथ, पयीमि, पेमि, षिवः, षिमः ॥ [ याव, याम ॥ २ सेषि - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३ से - षयीतु, षेतु, षितात्, षिताम्, ष्यतु, षिहि, षितात्, षितम्, षित, षयाणि षयाव, षयाम ।। ४ असे षयीत्, षेत्, षिताम्, षयुः, षयी: षे, षितम्, षित, षयम्, षिव, षिम ।। ५ असेषाय् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। सेषयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। सेषीया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। सेषयिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ सेषयिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ।। १० असेषयिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। १९९४ शिंग्ट् (शि) निशाने ।। ६ ७ ८ ९ १ शे- शयीति, शेति, शितः, श्यति, शयीषि, शेषि, शिथः, शिथ, शयीमि, शेमि, शिवः, शिमः ।। २ शेशि - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ शे- शयीतु, शेतु, शितात्, शिताम्, श्यतु, शिहि, शितात्, शितम्, शित, शयानि, शयाव, शयाम ।। ४ अशे - शयीत्, शेत्, शिताम्, शयुः शयी, शे, शितम्, शित, शयम्, शिव, शिम ॥ ५ अशेशाय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शेशया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ शेशीया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ शेशयिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ शेशयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आम: ।। १० अशेशयिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। ११९५ डुमिंग्ट् (मि) प्रक्षेपणे ।। १ मे - मयीति, मेति, मितः, म्यति, मयीषि, मेषि, मिथ:, मिथ, मयीमि, मेमि, मिवः, मिमः ॥ २ मेमि- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy