SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (दिवादि) 267 ६ चंक्लमा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ।३ दो-दुहीतु, द्रोद्, द्रोग्धु, दूढात्, दुग्धात्, दूढाम्, दुग्धाम्, ७ चक्लम्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। | दुहतु, दुग्धि, दूढि, दूढात्, दुग्धात्, दूढाम्, दुग्धम्, दूढ, ८ चंक्लपिता-'", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।। दुग्ध, दुहानि, दुहाव, दुहाम।। ९ चंक्लमिष्य-अति, अतः, अन्ति। असि. अथः. अथ। आमि. | ४ अदो-ध्रोक, ध्रोट, दुहीत्, दूढाम्, दुग्धाम्, दुहुः, दुही:, आवः, आमः।। ध्रोक, थ्रोट, दूढम्, दुग्धम्, दुग्ध, दूढ, दुहम्, दुह्व, द्रुह्म।। १० अचंक्लमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अदोद्रोह-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। इष्म।। पक्षे चं-स्थाने 'चङ्' इति ज्ञेयम्। ६ दोद्रोहा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ११४६ मुहौच (मुह) वैचित्ये।। ७ दोद्रोह्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। १ मो-मुहीति, मोढि, मोग्धि, मूढः, मुग्धः, मुहति, मुहीषि, ८ दोद्रोहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। मोक्षि, मृढः, मुग्धः, मूढ, मुग्ध, मुहीमि, मोह्मि, मुह्वः, ९ दोद्रोहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। मुह्मः ।। १० अदोद्रोहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ मोमुह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, आव, आम।। याम।। ३ मो-मुहीतु, मोढ, मोग्धु, मूढात, मुग्धात्, मूढाम्, मुग्धाम्, ११४८ ष्णुहोच् (स्नुह) उद्गिरणे।। मुहतु, मुग्धि, मूढि, मूढात्, मुग्धात्, मूढाम, मुग्धम्, मूढ, | १ सो-ष्णुहीति, ष्णोढि, ष्णोग्धि, ष्णूढः, ष्णुग्धः, ष्णुहति, मुग्ध, मुहानि, मुहाव, मुहाम।। ष्णुहीषि, ष्णोक्षि, ष्णूढः, ष्णुग्धः, ष्णूढ, ष्णुग्ध, ष्णुहीमि, ४ अमो-मुहीत्, मोक, मोट, मुहीत्, मूढाम्, मुग्धाम, मुहुः, । ष्णुझि, ष्णुह्वः, ष्णुह्मः।। मुहीः, मोक, मोट, मूढम्, मुग्धम्, मुग्ध, मूढ, मुहम्, मुह्व, | | २ सोष्णु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, मुह्म।। याम।। ५ अमोमोह-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ३ सो-ष्णोद्, ष्णोग्धु, ष्णुहीतु, ष्णूढात्, ष्णुग्धात्, ष्णूढाम्, इप्मा ष्णुग्धाम्, ष्णुहतु, ष्णुग्धि, ष्णूढि, ष्णूढात्, ष्णुग्धात्, ६ मोमोहा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ष्णूढाम्, ष्णुग्धम्, ष्णूढ, ष्णुग्ध, ष्णुहानि, -ष्णुहाव, ष्णुहाम।। ७ मोमोह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ४ असो-ष्णोक्, ष्णोट्, ष्णुहीत्, ष्णूढाम्, ष्णुग्धाम्, ष्णुहुः, ८ मोमोहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ष्णुहीः, ष्णोक्, ष्णोट, ष्णूढम्, ष्णुग्धम्, ष्णुग्ध, ष्णूढ, ९ मोमोहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ष्णुहम्, ष्णुह्व, ष्णुह्म।। आवः, आमः।। | ५ असोष्णोह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अमोमोहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | इष्म।। आव, आम।। ६ सोष्णोहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ११४७ दुहीच् (दुह्) जिघांसायाम्॥ ७ सोष्णोह्या-त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १ दो-दुहीति, द्रोढि, द्रोग्धि, दूढः, दुग्धः, दुहति, दुहीषि, | ८ सोष्णोहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, स्मः ।। ध्रोक्षि, दूढः, दुग्धः, दूढ, दुग्ध, दुहीमि, दुझि, दुह्वः, । ९ सोष्णोहिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आद, दुह्मः।। आवः, आमः।। २ द्रोदुह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, १० असोष्णोहिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy