SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ इष्मा 266 धातुरत्नाकर चतुर्थ भाग ११३९ दमूच् (दम्) उपशमे।। पक्षे तं-स्थाने 'तन्' इति ज्ञेयम्। १ दं-दमीति, दन्ति, दान्तः, दमति, दमीषि, दंसि, दान्थः, ११४१ श्रमूच् (श्रम्) खेदतपसोः ।। दान्थ, दमीमि, दन्मि, दन्वः, दन्मः ।। १ शं-श्रमीति, श्रन्ति, श्रान्तः, श्रमति, श्रमीषि, अंसि, श्रान्थः, २ दंदम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, श्रान्थ, श्रमीमि, श्रन्मि, श्रन्वः, श्रन्मः।। याम।। २ शंश्रम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ दं-दमीतु, दन्तु, दान्तात्, दान्ताम्, दमतु, दांहि, दान्तात्, याम।। दान्तम्, दान्त, दमानि, दमाव, दमाम।। ३ शं-श्रमीतु, श्रन्तु, श्रान्तात्, श्रान्ताम्, श्रमतु, श्रांहि, ४ अदं-दमीत्, दन्, दान्ताम्, दमुः, दमी:, दन्, दान्तम्, दान्त, श्रान्तात्, श्रान्तम्, श्रान्त, श्रमानि, श्रमाव, श्रमाम।। दमम्, दन्व, दन्म।। ४ अशं-श्रमीत्, श्रन्, श्रान्ताम्, श्रमः, श्रमीः, श्रन्, श्रान्तम्, ५ अदंदम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, श्रान्त, श्रमम्, श्रन्व, श्रन्म।। ५ अशंश्रम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ दंध्मा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ दंदम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ६ शंश्रमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ दंदमिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ७ शंश्रम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ दंदमिष्य्-अति, अत:, अन्ति। असि, अथ:, अथ। आमि, ८ शंश्रमिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ शंश्रमिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, १० अदंदमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव:, आमः।। आव, आम।। १० अशंश्रमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, पक्षे दं-स्थाने 'दन्' इति ज्ञेयम्। आव, आम।। ११४० तमूच् (तम्) काङ्क्षायाम्।। ११४२ भ्रमूच् (भ्रम्) अनवस्थाने। भ्रमू ८९६ वद्रूपाणि।। १ तं-तमीति, तन्ति, तान्तः, तमति, तमीषि, तंषि, तान्थः, ११४३ क्षमौच (क्षम्) सहने। क्षमौषि ७२८ वद्रूपाणि।। तान्थ, तमीमि, तन्मि, तन्वः, तन्मः।। ११४४ मदैच् (मद्) हर्षे। मदै ९७२ वद्रूपाणि।। २ तंतम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। ११४५ क्लमूच् (क्लम्) ग्लानौ।। ३ तं-तमीतु, तन्तु, तान्तात्, तान्ताम्, तमतु, तांहि, तान्तात्, १ चं-क्लमीति, क्लन्ति, क्लान्तः, क्लमति, क्लमीषि, तान्तम्, तान्त, तमानि, तमाव, तमाम।। क्लंसि, क्लान्थः, क्लान्थ, क्लमीमि, क्लन्मि, क्लन्वः, ४ अतं-तमीत्, तन्, तान्ताम्, तमुः, तमीः, तन्, तान्तम्, क्लन्मः।। [याव, याम।। तान्त, तमम्, तन्व, तन्म।। २ चंक्लम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अतंतम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। इष्म।। | ३ चं-क्लमीतु, क्लन्तु, क्लान्तात्, क्लान्ताम्, क्लमतु, ६ तंतमा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तंतम्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। क्लाहि, क्लान्तात्, क्लान्तम्, क्लान्त, क्लमानि, क्लमाव, ८ तंतमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। क्लमाम।। ९ तंतमिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ४ अचं-क्लमीत्, क्लन्, क्लान्ताम्, क्लमुः, क्लमीः, क्लन्, आवः, आमः।। क्लान्तम्, क्लान्त, क्लमम्, क्लन्व, क्लन्म।। १० अतंतमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अचंक्लम्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy