SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (दिवादि) 265 ११३४ वसूच् (वस्) स्तम्भे।। वसे ९२६ वद्रूपाणि।। | ११३७ मसैच् (मस्) परिणामे।। ११३५ वुसच् (वुस्) उत्सर्गे।। | १ माम-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, १ वो-वोस्ति, वुसीति, वुस्तः, वुसति, वुसीषि, वोस्सि, सीमि, स्मि, स्वः, स्मः।। वुस्थः, वुस्थ, वुसीमि, वोस्मि, वुस्वः, वुस्मः ।। २ मामस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ वोवुस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ माम-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्माम्, स्तम्, ३ वोवोस्तु, वोवु-सीतु, स्तात्, स्ताम्, सतु, द्धि, धि, स्तात्, स्त, सानि, साव, साम।। स्तम्, स्त, सानि, साव, साम।। ४ अमाम-सीत् त, सम, सः सी:, तु, स्तम, स्त, सम, स्व, ४ अवो--वुसीत्, वोत्, वुस्ताम्, वुसुः, वुसी:, वोः, वोत्, स्म।। स्तम्, वुस्त, वुसम्, वुस्व, वुस्म।। ५ अमामास्, अमामस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ५ अवोवोस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म।। | ६ मामसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ वोवोसा-शकार इ० ।। म्बभूव इ०।। मास इ०।। ७ मामस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ वोवुस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मामसिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्व:, स्मः।। ८ वोवासिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ मामसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, २ वोवोसिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अवोवोसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमामसिष्य्-अत्, अताम्, अन्। अः, अलम्, अत।अम्, आव, आम।। आव, आम।। ११३६ मुसच् (मुस्) खण्डने।। ११३८ शमूच् (शम्) उपशमे।। १ मो-मोस्ति, मुसीति, मुस्तः, मुसति, मुसीषि, मोस्सि, | १ शं-शमीति, शन्ति, शान्तः, शमति, शमीषि, शंसि, शान्थः, मुस्थः, मुस्थ, मुसीमि, मोस्मि, मुस्वः, मुस्मः ।। शान्थ, शमीमि, शन्मि, शन्वः, शन्मः।। २ मोमुस्-यात्, याताम, युः। याः, यातम, यात। याम. याव. | २ शंशम्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।। याम।। ३ मोमोस्तु, मोमु-सीतु, स्तात्, स्ताम्, सतु, द्धि, धि, स्तात्, ३ शं-शमीतु, शन्तु, शान्तात्, शान्ताम्, शमतु, शांहि, स्तम्, स्त, सानि, साव, साम।। शान्तात्, शान्तम्, शान्त, शमानि, शमाव, शमाम।। ४ अमो-मात्, मुसीत्, मुस्ताम्, मुसुः, मुसीः, मोः, मोत्, | ४ अशं-शमीत्, शन, शान्ताम्, शमुः, शमी:, शन्, शान्तम्, मुस्तम्, मुस्त, मुसम्, मुस्व, मुस्म।। शान्त, शमम्, शन्व, शन्म।। ५ अमोमास्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, । ५ अशंशम्-इत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इाम।। इष्म।। ६ मोमोसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ शंशमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ मोमुस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम, स्व, स्म।। ७ शंशम्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ मोमासिता-", रौ, र:। सि, स्थः, स्थ। स्मि, स्व:. स्मः।। ८ शंशमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मोमासिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ शंशमिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः ।। १० अमोमासिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशंशमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy