SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 264 धातुरत्नाकर चतुर्थ भाग ११३० यसूच् (यस्) प्रयत्ने।। ११३२ तसूच् (तस्) उपक्षये।। १ याय-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १ तात-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। सीमि, स्मि, स्वः, स्मः।। २ यायस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ तातस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ याय-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, | ३ तात-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि स्तात्, स्तम्, स्त, सानि, साव, साम।। स्त, सानि, साव, साम।। ४ अयाय-सीत्, त्, स्ताम्, सुः, सीः, त्, स्तम्, स्त, सम्, | ४ अतात-सीत्, त्, स्ताम्, सुः, सीः, त्, स्तम्, स्त, सम्, स्व, स्म।। ५ अयायास्, अयायस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अतातास्, अतातस्-ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इपम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ यायसा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ तातसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ यायस्या-त, स्ताम, सः।:, स्तम्, स्त। सम, स्व, स्म।। ७ तातस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ यायसिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ८ तातसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ यायसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ तातसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अयायसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अतातसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव. आम।। आव, आम।। ११३१ जसूच् (जस्) मोक्षणे।। ११३३ दसूच् (दस्) उपक्षये॥ १ जाज-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, १ दाद-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। सीमि, स्मि, स्वः, स्मः।। २ जाजस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, - २ दादस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। ३ जाज-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, | ३ दाद-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, स्तात्, स्तम्, स्त, स्त, सानि. साव, साम।। सानि, साव, साम।। ४ अजाज-सीत्, त्, स्ताम्, सुः, सीः, त्, स्तम्, स्त, सम्, । ४ अदाद-सीत्, त्, स्ताम्, सुः, सी:, त्, स्तम्, स्त, सम्, स्व, स्म।। स्व, स्म। ५ अजाजास्, अजाजस्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। ५ अदादास्, अदादस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ जाजसा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ दादसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जाजस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ दादस्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ८ जाजसिता-",रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ८ दादसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ जाजसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ दादसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अजाजसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अदादसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy