________________
यङ्लुबन्त प्रक्रिया (दिवादि)
263 ३ पोप्योष्टु, पोप्यु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, १ वे-वेस्ति, विसीति, विस्तः, विसति, विसीषि, वेस्सि, __षाणि, षाव, षांम।।
विस्थः, विस्थ, विसीमि, वेस्मि, विस्वः, विस्मः।। ४ अपो-प्योट, प्युषीत्, प्युष्टाम्, प्युषुः, प्युषीः, प्योट, प्युष्टम्, । २ वेविस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, __ प्युष्ट, प्युषम्, प्युष्व, प्युष्म।।
याम।। ५ अपोप्योष्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ३ वेवेस्तु, वेवि-सीतु, स्तात्, स्ताम्, सतु, द्धि, धि, स्तात्, इष्म।।
स्तम्, स्त, सानि, साव, साम।। ६ पोप्योषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ४ अवे-विसीत्, वेत्, विस्ताम्, विसुः, विसी:, वे, वेत्, ७ पोप्युष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। । विस्तम्, विस्त, विसम्, विस्व, विस्म।। ८ पोप्योषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ५ अवेवेस्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ९ पोप्योषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
इष्म।। आव:, आमः।।
६ वेवेसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १० अपोप्योषिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ७ वेविस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।।
८ वेवेसिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ११२६ प्युसच् (प्युस्) विभागे॥ प्युसच् १०८३ ९ वेवेसिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, वद्रूपाणि
आवंः, आमः।।
१० अवेवेसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ११२७ पुसच् (पुस्) विभागे।।
आव, आम।। १ पो-पुसीति, पोस्ति, पुस्त:, पुसति, पुसीषि, पोस्सि, पुस्थः, ११२९ कुसच् (कुस्) श्लेषे।। पुस्थ, पुसीमि, पोस्मि, पुस्वः, पुस्मः ।।
१ चो-कोस्ति, कुसीति, कुस्तः, कुसति, कुसीषि, कोस्सि, २ पोपुस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
___ कुस्थः, कुस्थ, कुसीमि, कोस्मि, कुस्वः, कुस्मः ।।
२ चोकस-यात, याताम, यः। याः, यातम, यात। याम, ३ पोपोस्तु, पोपु-सीतु, स्तात्, स्ताम्, सतु, द्धि, धि, स्तात्,
याव, याम।। स्तम्, स्त, सानि, साव, साम।।
३ चोकोस्तु, चोकु-सीतु, स्तात्, स्ताम्, सतु, द्धि, धि, स्तात्, ४ अपो-पुसीत्, पोत्, पुस्ताम्, पुसुः, पुसी:, पोः, पोत्, स्तम्, स्त, सानि, साव, साम।। पुस्तम्, पुस्त, पुसम्, पुस्व, पुस्म।।
| ४ अचो-कोत्, कुसीत्, कुस्ताम्, कुसुः, कुसी:, कोः, कोत्, ५ अपोपोस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, कुस्तम्, कुस्त, कुसम्, कुस्व, कुस्म।। इप्म।।
| ५ अचोकोस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ पोपोसा-शकार इ० ।। म्बभूव इ० ।। मास इ०।।
इष्म।। ७ पोपुस्या-त्, स्ताम, सः। :, स्तम. स्त। सम, स्व, स्म।। । ६ चोकोसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ पोपोसिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।।
७ चोकुस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
८ चोकोसिता-', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ पोपोसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
स्मः ।। आवः, आमः।।
९ चोकोसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अपोपोसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, |
आमि, आव:, आमः।। आव, आम।।
१० अचोकोसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ११२८ विसच् (विस्) विभागे।।
आव, आम॥
याम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org