SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 262 ७ शोशुष्या - त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ शोशोषिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ शोशोषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अशोशोषिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। १११८ दुषंच् (दुष्) वैकृत्ये ॥ १ दो - दोष्टि, दुषीत, दुष्टः, दुषति, दुषीषि, दोक्षि, दुष्ठः, दुष्ठ, दुषीमि, दोष्मि, दुष्वः, दुष्मः ।। २ दोदुष्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ दोदोष्ट, दोदुषीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, पाणि, पाव, पाम ।। ४ अदो-दो, दुषीत्, दुष्टाम्, दुषः, दुषी, दोट्, दुष्टम्, दुष्ट, दुषम्, दुष्व, दुष्म ।। ५ अदोदोष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ दोदोषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दोदुष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ दोदोषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दोदोषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदोदोषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम।। १११९ श्लिषंच् (श्लिष्) आलिङ्गने । श्लिषू ४९१ वटू० ॥ ११२० प्लुषूच् (प्लुष्) दाहे ।। प्लुषू ४९३ वद्रूपाणि ।। ११२१ ञितृषच् (तृष्) पिपासायाम् || तृष्ठ, १ तरी - तृषीति, तष्टि, तृष्टः, तृषति, तृषीषि, तर्क्षि, तृष्ठः, तृपीमि, तष्मि, तृष्वः, तृष्मः ।। [ याव, याम ।। २ तरीतृष्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥। ३ तरीतर्छु, तरितृ षीतु ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टात्, ष्टम्, ष्ट, पाणि, षाव, षाम || ४ अतरी- तर्द, तृषीत्, तृष्टाम्, तृषुः, तृषीः, तर्क, तृष्टम्, तृष्ट, तृषम्, तृष्व, तृष्म । Jain Education International धातुरत्नाकर चतुर्थ भाग ५ अतरीतर्ष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। तरीतर्षा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। तरीतृष्या - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। तरीवर्षिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तरीतर्षिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, ६ ७ ८ आवः, आमः ।। १० अतरीतर्षिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। पक्षे तरी - स्थाने तरि, इति तर्, इति च ज्ञेयम् । ११२२ तुषंच् (तुष्) तुष्टौ ।। १ तो- तोष्टि, तुषीति, तुष्टः, तुषति, तुषीषि, तोक्षि, तुष्ठः, तुष्ठ, तुषीमि, तोष्मि तुष्वः, तुष्मः ।। २ तोतुष्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ तोतोष्टु, तोतु-षीतु, ष्टात्, ष्टाम्, षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, षाणि षाव, षाम ।। ४ अतो- तोट् तुषीत्, तुष्टाम्, तुषः, तुषी, तोट्, तुष्टम्, तुष्ट, तुषम्, तुष्व, तुष्म । ५ अतोतोष्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तोतोषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तोतुष्या-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। ८ तोतोषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तोतोषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अतोतोषिष्य्-अत्, अताम्, अन्। अ, अतम्, अत अम्, आव, आम ।। ११२३ हृषच् (हृष्) तुष्टौ । हृषू ४९५ वद्रूपाणि || ११२४ रुषच् (रुष्) रोषे । रुप ४७५ वद्रूपाणि ।। ११२५ प्युषच् (प्युष्) विभागे ।। १ पो- प्योष्टि, प्युषीति, प्युष्टः, प्युषति, प्युषीषि, प्योक्षि, युष्ठः, प्युष्ठ, प्युषीमि, प्योष्मि, प्युष्वः, प्युष्मः ।। २ पोप्युष् यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy