________________
यड्लुबन्त प्रक्रिया (दिवादि)
261 १११४ भ्रंशूच् (भ्रंश्) अदा:पतने।। १० अवरीवर्शिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ध्वंसिसहचरितस्य भ्वादेरेव भ्रंशेर्ग्रहणान्यागमाभावः।।
आव, आम।। १ बा-भ्रंशीति, भ्रष्टि. भ्रष्टः, भ्रशति. भ्रंशीषि. भ्रमि. भ्रष्ठः
पक्षे वरी-स्थाने 'वरि' इति 'वर्' इति च ज्ञेयम्। भ्रष्ठ, भंशीमि, भ्रश्मि, भ्रश्वः, भ्रश्मः ।।
१११६ कृशच् (कृश्) तनुत्वे।। २ बाभ्रश्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | १ चरी-कटिं, कृशीति, कृष्टः, कृशति, कृशीषि, कर्भि, कृष्ठः, याम।।
कृष्ठ, कृशीमि, कर्मि, कृश्व:, कृश्मः।। ३ बा-भंशीतु, भ्रष्टु, भ्रष्टात्, भ्रष्टाम्, भ्रशतु, भ्रड्डि, भ्रष्टात्, | २ चरीकृश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, भ्रष्टम, भ्रष्ट, भ्रंशानि, भ्रंशाव, भ्रंशाम।।
याव, याम।। ४ अबा-भ्रंशीत्, भ्रन्, भ्रष्टाम्, भ्रशुः, भ्रशीः, भ्रन्, भ्रष्टम्, | ३ चरीकष्टुं, चरीक-शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, भ्रष्ट, भ्रंशम्, भ्रंश्व, भ्रंश्म।।
शानि, शाव, शाम।। ५ अबाभ्रंश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अचरी-कर्ट, कृशीत्, कृष्टाम्, कृशुः, कृशीः, कर्ट्स, कृष्टम्, इष्म।।
कृष्ट, कृशम्, कृश्व, कृश्म।। ६ बाभ्रंशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
५ अचरीकश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ बाभ्रंश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । इष्म।। ८ बाभ्रंशिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ६ चरीकर्शा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ९ बाभंशिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ७ चरीकश्या-त, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।।
८ चरीकर्शिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, १० अबाभ्रंशिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, स्मः ।। आव, आम।।
९ चरीकर्शिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १११५ वृशच् (वृश्) वरणे।।
आमि, आवः, आमः।। १ वरी-वर्टि, वृशीति, वृष्टः, वृशति, वृशीषि, वर्क्षि, वृष्ठः, |
१० अचरीकर्शिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, वृष्ठ, वशीमि, वर्मि, वृश्वः, वृश्मः ।।।
आव, आम।। २ वरीवृश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, |
पक्षे चरी-स्थाने 'चरि' इति 'चर्' इति च ज्ञेयम्। याव, याम।।
१११७ शुषंच् (शुष्) शोषणे।। ३ वरीवर्ट, वरीव-शीतु, ष्टात्, ष्टाम्, शतु, डि, ष्टात्, ष्टम्, ष्ट, | १ शो-शोष्टि, शुषीति, शुष्टः, शुषति, शुषीषि, शोक्षि, शुष्ठः, शानि, शाव, शाम।।
___ शुष्ठ, शुषीमि, शोष्मि, शुष्वः, शुष्मः।। ४ अवरी-वर्ट, वृशीत्, वृष्टाम्, वृशुः, वृशी:, व, वृष्टम्, वृष्ट, | २ शोशष्-यात, याताम्, युः। याः, यातम, यात। थाम, याव, वृशम्, वृश्व, वृश्म।।
याम।। ५ अवरीवश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
३ शोशोष्टु, शोशु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट,
षाणि, षाव, षाम।। ६ वरीवर्शा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
४ अशो-शोट्, शुषीत्, शुष्टाम्, शुषुः, शुषी:, शोट्, शुष्टम्, ७ वरीवृश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
शुष्ट, शुषम्, शुष्व, शुष्म।। ८ वरीवर्शिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
५ अशोशोष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, स्मः ।।
इष्म।। ९ वरीवर्शिष्य्-अति, अत:, अन्ति। असि, अथः, अथ।
६ शोशोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। आमि, आव:, आमः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org