SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 260 ४ अलो- लोप्, लुभीत्, लुब्धाम्, लुभुः, लुभी:, लोप् लुब्धम्, लुब्ध, लुभम्, लुभ्व, लुभ्म।। ५ अलोलोभ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लोलोभा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ लोलुभ्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ लोलोभिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः । ९ लोलोभिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अलोलोभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव आम ।। ११०८ क्षुभच् (क्षुभ्) संचलने । क्षुभि ८७५ व ० ॥ ११०९ णभच् (नभ्) हिंसायाम् । णभि ८७६ वटू०॥ १११० तुभच् (तुभ्) हिंसायाम् । तुभि ८७७ व ० ॥ ११११ नशौच् (नश्) अदर्शने ।। १ ना-नशीति, नंष्टि, नंष्टः, नशति, नशीषि, ति, नंष्ठः, नंष्ठ, नशीमि, नश्मि, नश्वः, नश्मः ।। [ याव, याम ।। २ नानश्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ ना - नशीतु, नंष्टु, नंष्टात्, नंष्टाम्, नशतु, नण्डि, नण्ढि, नंष्टात्, नंष्टम्, नंष्ट, नशानि, नशाव, नशाम।। ४ अना - नशीत्, नन्, नंष्टाम्, नशुः, नशी, नन्, नंष्टम्, नंष्ट, नशम्, नश्व, नश्म ॥ ५ अनानाश्, अनानश्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नानशाञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ नानश्या - त् स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म । ८ नानशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ नानशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अनानशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। १११२ कुशच् (कुश्) श्लेषणे ।। १ चो - कोष्टि, कुशीति, कुष्टः, कुशति, कुशीषि, कोक्षि, कुष्ठः, कुष्ठ, कुशीमि, कोश्मि, कुश्वः, कुश्मः ।। Jain Education International धातुरत्नाकर चतुर्थ भाग २ चोकुश्- यात्, याताम् युः । याः, यातम् यात । याम्, याव, याम ॥ ३ चोकोशु, चोकु-शीतु, ष्टात्, ष्टाम्, शतु, ड्ढि ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।। ४ अचो-कोट्, कुशीत्, कुष्टाम् कुशुः, कुशी, कोट्, कुष्टम्, कुष्ट, कुशम् कुश्व, कुश्म॥ ५ अचोकोश- ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोकोशा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोकुश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोशिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोकोशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोकोशिष्य्-अत्, अताम्, अन् । अः, अतम्, अत अम्, आव, आम ।। १११३ भृशच् (भृश्) अदा: पतने ।। १ बरी - भष्टि, भृशीति, भृष्टः, भृशति, भृशीषि, भर्क्षि, भृष्ठः, भृष्ठ, भृशीमि, भश्मि, भृश्वः, भृश्मः ॥ २ बरीभृश्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ बरीभर्छु, बरीभृ-शीतु, ष्टात्, ष्टाम्, शत्रु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।। ४ अबरी-भर्ट, भृशीत् भृष्टाम् भृशुः भृशी, भर्ट, भृष्टम्, भृष्ट, भृशम्, भृश्व, भृश्म ॥ ५ अबरीभर्श - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ बरीभर्शा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ बरीभृश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ बरीभर्शिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बरीभर्शिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अबरीभर्शिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ॥ पक्षे बरी - स्थाने 'बरि' इति 'बर्' इति च ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy