________________
260
४ अलो- लोप्, लुभीत्, लुब्धाम्, लुभुः, लुभी:, लोप् लुब्धम्, लुब्ध, लुभम्, लुभ्व, लुभ्म।।
५ अलोलोभ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ लोलोभा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ लोलुभ्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ लोलोभिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः । ९ लोलोभिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥
१० अलोलोभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्,
आव आम ।।
११०८ क्षुभच् (क्षुभ्) संचलने । क्षुभि ८७५ व ० ॥ ११०९ णभच् (नभ्) हिंसायाम् । णभि ८७६ वटू०॥ १११० तुभच् (तुभ्) हिंसायाम् । तुभि ८७७ व ० ॥ ११११ नशौच् (नश्) अदर्शने ।।
१ ना-नशीति, नंष्टि, नंष्टः, नशति, नशीषि, ति, नंष्ठः, नंष्ठ, नशीमि, नश्मि, नश्वः, नश्मः ।। [ याव, याम ।।
२ नानश्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।।
३ ना - नशीतु, नंष्टु, नंष्टात्, नंष्टाम्, नशतु, नण्डि, नण्ढि, नंष्टात्, नंष्टम्, नंष्ट, नशानि, नशाव, नशाम।।
४ अना - नशीत्, नन्, नंष्टाम्, नशुः, नशी, नन्, नंष्टम्, नंष्ट, नशम्, नश्व, नश्म ॥
५ अनानाश्, अनानश्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ नानशाञ्चकार इ० ॥ म्बभूव इ० ॥ मास इ० ।।
७ नानश्या - त् स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म । ८ नानशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ नानशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अनानशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।।
१११२ कुशच् (कुश्) श्लेषणे ।।
१ चो - कोष्टि, कुशीति, कुष्टः, कुशति, कुशीषि, कोक्षि, कुष्ठः, कुष्ठ, कुशीमि, कोश्मि, कुश्वः, कुश्मः ।।
Jain Education International
धातुरत्नाकर चतुर्थ भाग
२ चोकुश्- यात्, याताम् युः । याः, यातम् यात । याम्,
याव, याम ॥
३ चोकोशु, चोकु-शीतु, ष्टात्, ष्टाम्, शतु, ड्ढि ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।।
४ अचो-कोट्, कुशीत्, कुष्टाम् कुशुः, कुशी, कोट्, कुष्टम्, कुष्ट, कुशम् कुश्व, कुश्म॥
५ अचोकोश- ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चोकोशा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चोकुश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोशिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥
९ चोकोशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥
१० अचोकोशिष्य्-अत्, अताम्, अन् । अः, अतम्, अत अम्,
आव, आम ।।
१११३ भृशच् (भृश्) अदा: पतने ।।
१ बरी - भष्टि, भृशीति, भृष्टः, भृशति, भृशीषि, भर्क्षि, भृष्ठः, भृष्ठ, भृशीमि, भश्मि, भृश्वः, भृश्मः ॥
२ बरीभृश्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥
३ बरीभर्छु, बरीभृ-शीतु, ष्टात्, ष्टाम्, शत्रु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।।
४ अबरी-भर्ट, भृशीत् भृष्टाम् भृशुः भृशी, भर्ट, भृष्टम्, भृष्ट, भृशम्, भृश्व, भृश्म ॥
५ अबरीभर्श - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ बरीभर्शा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७
बरीभृश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ बरीभर्शिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः,
स्मः ॥
९ बरीभर्शिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अबरीभर्शिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ॥
पक्षे बरी - स्थाने 'बरि' इति 'बर्' इति च ज्ञेयम् ।
For Private & Personal Use Only
www.jainelibrary.org