SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 268 धातुरत्नाकर चतुर्थ भाग ११४९ ष्णिहोच् (स्निह्) प्रीतौ। | ६ दोदवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १ से-णेढि, ष्णेग्धि, ष्णिहीति, ष्णीढः, ष्णिग्धः, ष्णिहति, ७ दोदूया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। प्रिणहीषि, क्षि, ष्णेक्षि, ष्णोढः, ष्णिग्धः, ष्णीढ, ष्णिग्ध, ८ दोदविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, स्मः।। णिहीमि, ष्णेहि, ष्णिह्वः, ष्णिमः ।। ९ दोदविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। २ सेष्णिह-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। १० अदोदविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ३ से-प्रणेदु, ष्णेग्धु, ष्णिहीतु, ष्णीढात्, ष्णिग्धात, ष्णीढाम्, आव, आम।। णिग्धाम, ष्णिहतु, ष्णिग्धि, ष्णीढि, ष्णीढात्, ष्णिग्धात्, ११५२ दीड्च् (दी) क्षये।। णीढम्, ष्णिग्धम्, ष्णीढ, ष्णिग्ध, ष्णिहानि, णिहाव, | १ दे-दयीति, देति, दीतः, द्यति, दयीषि, देषि, दीथः, दीथ, णिहाम।। दयीमि, देमि, दीवः, दीमः ।। ४ असे-ष्णेक्, ष्णेट, ष्णिहीत्, ष्णीढाम्, ष्णिग्धाम, ष्णिहुः, | २ देदी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, णिहीः, ष्णक, ष्णेट, ष्णीढम्, ष्णिग्धम्, ष्णिग्ध, ष्णीढ, | याम।। ष्णिहम्, ष्णिह्व, ष्णिा ।। [इषम्, इष्व, इष्म।। ३ दे-दयीतु, देतु, दीतात्, दीताम्, धतु, दीहि, दीतात्, दीतम्, ५ असेष्णेह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट इषम्, इष्व, । दीत, दयानि, दयाव, दयाम।। इष्म।। इषम्, इष्व, इष्म।। ४ अदे-दयीत्, देत्, दीताम्, दयुः, दयी:, देः, दीतम्, दीत, ६ सेप्णेहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। दयम्, दीव, दीम।। ७ सेणेह्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ५ अदेदाय-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट इषम्, इष्व, ८ सेष्णेहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। . इष्म।। इषम्, इष्व, इष्म।।। ९ सेष्णेहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ६ देदया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आव:, आम:। ७ देदीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० असेष्णेहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ८ देदयिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव, आम।। ९ देदयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ११५० घूडौच् (सू) प्राणिप्रसवे।। घूडौक १०२३ आव:, आमः।। वद्रूपाणि।। १० अदेदयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ११५१ दूङ्च् (दू) परितापे॥ ११५३ धीडच् (धी) अनादरे॥ १ दो-दवीति, दोति, दूतः, दुवति, दवीषि, दोषि, दूथः, दूथ, | १ दे-धयोति, धेति, धीतः, धयति, धयीषि, धेषि, धीथः, दवीमि, दोमि, दवः, दूमः ।। धीथ, धयीमि, धेमि, धीवः, धीमः।। २ दोद-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ देधी-यात, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ दो-दवीतु, दोतु, दूतात्, दूताम्, दुवतु, दूहि, दूतात्, दूतम्, | ३ दे-धयीतु, धेतु, धीतात्, धीताम्, ध्यतु, धीहि, धीतात्, दूत, दवानि, दवाव, दवाम।। धीतम्, धीत, धयानि, धयाव, धयाम।। ४ अदो-दवीत्, दोत्, दूताम्, दवुः, दवी:, दोः, दूतम्, दूत, | ४ अदे-धयीत्, धेत्, धीताम्, धयुः, धयीः, धेः, धीतम्, धीत, दवम्, दूव, दूम।। धयम्, धीव, धीम।। ५ अदोदाव-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्टाइषम्, इष्व, ५ अदेधाय्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। इष्म।। इषम्, इष्व, इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy