SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ बलुवन्त प्रक्रिया (दिवादि) २ चाक्नस्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥ ३ चाक्न - सीतु, स्तु, स्तात्, स्ताम्, स्तु, धि, द्धि, स्तात्, स्तम्, स्त, सानि, साव, साम ।। ४ अचाक्न - सीत्, त्, स्ताम्, सुः, सी, तू, स्तम्, स्त, सम्, स्व, स्म ॥ ५ अचाक्नास्, अचावनस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट इषम्, इष्व, इष्म ॥ ६ चाक्नसा - ञ्चकार ३० ।। म्बभूव इ० ।। मास इ० ।। ७ चाक्नस्यात्, स्ताम् सुः ८ चाक्नसिता रौ र स्मः ॥ स्तम्, स्त। सम्, स्व, स्म ॥ सि स्थः स्थ स्मि, स्वः, ९ चाक्नसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आव, आमः ॥ १० अचाक्नसिष्य् अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। १०८२ सैच (स्) भये ।। १ तात्र सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः स्मः ॥ २ तात्रस्यात्, याताम् युः या, यातम् यात याम् याव, याम ॥ - ३ तात्र सीतु, स्तु स्तात् स्ताम्, सतु द्धि, स्तात् स्तम्, स्त, सानि, साव, साम।। " ४ अतात्रसीत् तु स्ताम् सुः सी, तु स्तम्, स्त, सम् स्व, स्म।। ५ अतात्रास्, अतात्रस् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ तासाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तात्रस्या- तू, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ तात्रसिता रौ र सि, स्थः, स्थ, ९ तात्रसिष्य्-अति, अतः, अन्ति । असि, आवः, आमः ।। स्मि, स्वः स्मः ॥ अथः, अथ । आमि १० अतावसिष्य्-अत् अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। १०८३ प्युसच् (प्युस्) दाहे || Jain Education International १ पो प्यसीति प्योस्ति, प्युस्तः, प्युसति, प्युसीषि, प्योरिस, प्युस्थः, प्युस्थ, प्युसीमि, प्योस्मि, प्युस्वः, प्युस्मः ॥ २ पोप्युस्यात्, याताम् युः या यातम् यात याम्, याव, याम ।। ३ पोप्योस्तु, पोप्यु- सीतु, स्तात् स्ताम्, सतु द्धि, घि, स्तात्, स्तम्, स्त, सानि, साव, साम ।। ४ अपो-प्युसीत्, ध्योत्, प्युस्ताम्, प्युसुः, प्युसी, प्योः, प्योत्, प्युस्तम्, प्युस्त, प्युसम्, प्युस्व, प्युस्म ।। ५ अपोप्योस्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ पोप्योसा-शकार इ० ॥ ७ पोप्युस्या- तु स्ताम्, सुः ८ पोप्योसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पोप्योसिष्य्-अति, अतः, अन्ति। असि, अथः अथ आमि आवः, आमः ॥ १० अपोप्योसिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम् आव, आम ।। १०८४ षहच् (सह्) शक्तौ । षहि ९१७ वद्रूपाणि । । १०८५ पुच् (सुह) शक्तौ ।। १ सो-हीति घोडि घूढः, षहति, पुहीषि, पोक्षि, षूढः, षूढ, हीमि, पोलि, पुद्धः, षयः ॥ २ सोह - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, 255 म्बभूव इ० ॥ मास इ० ॥ स्तम्, स्त। सम्, स्व, स्म ॥ याम ॥ ३ सो हीतु षोदु, पूढात् षूढाम् षहतु षूढि पूढात् बुढम् षूढ, षहाणि षहाव, पुहाम।। ४ असो- बुहीत्, षोट्, षूढाम्, षुहुः, षुहीः, षोट्, षूढम् षूढ, पुहम्, बुद्ध, युा ।। ५ असोषोह ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। For Private & Personal Use Only ६ सोपोहा-शकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥ ७ सोह्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ सोपोहिता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सोषोहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० असोपोहिष्य्-अत् अताम्, अन् अ, अतम्, अत अम् आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy