________________
बलुवन्त प्रक्रिया (दिवादि)
२ चाक्नस्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥
३ चाक्न - सीतु, स्तु, स्तात्, स्ताम्, स्तु, धि, द्धि, स्तात्, स्तम्, स्त, सानि, साव, साम ।।
४ अचाक्न - सीत्, त्, स्ताम्, सुः, सी, तू, स्तम्, स्त, सम्, स्व, स्म ॥
५ अचाक्नास्, अचावनस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट इषम्, इष्व, इष्म ॥
६ चाक्नसा - ञ्चकार ३० ।। म्बभूव इ० ।। मास इ० ।।
७ चाक्नस्यात्, स्ताम् सुः
८ चाक्नसिता रौ र
स्मः ॥
स्तम्, स्त। सम्, स्व, स्म ॥ सि स्थः स्थ स्मि, स्वः,
९ चाक्नसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आव, आमः ॥
१० अचाक्नसिष्य् अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।।
१०८२ सैच (स्) भये ।।
१ तात्र सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः स्मः ॥
२ तात्रस्यात्, याताम् युः या, यातम् यात याम् याव,
याम ॥
-
३ तात्र सीतु, स्तु स्तात् स्ताम्, सतु द्धि, स्तात् स्तम्, स्त, सानि, साव, साम।।
"
४ अतात्रसीत् तु स्ताम् सुः सी, तु स्तम्, स्त, सम् स्व, स्म।।
५ अतात्रास्, अतात्रस् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥
६ तासाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ तात्रस्या- तू, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ तात्रसिता रौ र सि, स्थः, स्थ, ९ तात्रसिष्य्-अति, अतः, अन्ति । असि, आवः, आमः ।।
स्मि, स्वः स्मः ॥ अथः, अथ । आमि
१० अतावसिष्य्-अत् अताम्, अन् अ:, अतम्, अत अम्
आव, आम ।।
१०८३ प्युसच् (प्युस्) दाहे ||
Jain Education International
१ पो प्यसीति प्योस्ति, प्युस्तः, प्युसति, प्युसीषि, प्योरिस, प्युस्थः, प्युस्थ, प्युसीमि, प्योस्मि, प्युस्वः, प्युस्मः ॥ २ पोप्युस्यात्, याताम् युः या यातम् यात याम्, याव, याम ।।
३ पोप्योस्तु, पोप्यु- सीतु, स्तात् स्ताम्, सतु द्धि, घि, स्तात्, स्तम्, स्त, सानि, साव, साम ।।
४ अपो-प्युसीत्, ध्योत्, प्युस्ताम्, प्युसुः, प्युसी, प्योः, प्योत्, प्युस्तम्, प्युस्त, प्युसम्, प्युस्व, प्युस्म ।।
५ अपोप्योस्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ||
६ पोप्योसा-शकार इ० ॥ ७ पोप्युस्या- तु स्ताम्, सुः
८ पोप्योसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः,
स्मः ।।
९ पोप्योसिष्य्-अति, अतः, अन्ति। असि, अथः अथ आमि आवः, आमः ॥
१० अपोप्योसिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम् आव, आम ।।
१०८४ षहच् (सह्) शक्तौ । षहि ९१७ वद्रूपाणि । । १०८५ पुच् (सुह) शक्तौ ।।
१ सो-हीति घोडि घूढः, षहति, पुहीषि, पोक्षि, षूढः, षूढ, हीमि, पोलि, पुद्धः, षयः ॥
२ सोह - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव,
255
म्बभूव इ० ॥ मास इ० ॥
स्तम्, स्त। सम्, स्व, स्म ॥
याम ॥
३ सो हीतु षोदु, पूढात् षूढाम् षहतु षूढि पूढात् बुढम् षूढ, षहाणि षहाव, पुहाम।।
४ असो- बुहीत्, षोट्, षूढाम्, षुहुः, षुहीः, षोट्, षूढम् षूढ,
पुहम्, बुद्ध, युा ।।
५ असोषोह ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
For Private & Personal Use Only
६ सोपोहा-शकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥ ७ सोह्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ सोपोहिता" रौ र सि, स्थः, स्थ,
स्मि, स्वः स्मः ॥
९ सोषोहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि
आवः, आमः ॥
१० असोपोहिष्य्-अत् अताम्, अन् अ, अतम्, अत अम्
आव, आम ।।
www.jainelibrary.org