SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254 धातुरत्नाकर चतुर्थ भाग ६ तेप्टीमा-शकार इ० ।। म्बभूव इ०।। मास इ०।। ५ अशेश्रेव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ तेप्टीम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ तेष्टीमिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ शेश्रेवा-ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ९ तेप्टीमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ शेश्रीव्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।। ८ शेश्रेविता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १० अतेप्टीमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९ शेश्रेविष्य-अति, अत:, अन्ति। असि. अथः. अथ। आमि. आव, आम।। आवः, आमः।। १०७६ षिवूच् (सिव्) उतौ॥ १० अशेश्रेविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।। १ से-पिवीति, ष्योति, ष्यतः, षिवति, षिवीषि, ष्योषि, ष्यूथः, प्यूथ, षिवीमि, ष्योमि, षिवः, ष्यूमः ।। शेश्रीव्यादित्यादौ ये परे शेश्रूयाँदित्याद्यपि।। २ सेपीव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, १०७८ष्ठिवूच् (ष्ठिव्) गतिशोषणयोः। ष्ठिवू ४३ ० याम।। वद्रूपाणि।। ३ से-पिवीतु, ष्योतु, ष्यूतात्, ष्यताम्, षिवतु, ष्यूहि, ष्यूतात्, १०७९ क्षिवूच् (क्षि) गतिशोषणयोः। क्षिवू ४३१ प्रयतम, ष्यूत, षिवाणि, षिवाव, षिवाम।। वदूपाणि।। ४ असे-पिवीत, प्योत, ष्यताम. षिवः, षिवीः. ष्योः, ष्यतम. १०८० ष्णसूच (स्नस्) निरसने।। प्यूत, षिवम्, षिव, प्यूम।। | १ सास्न-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, ५ असेषेव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, सीमि, स्मि, स्वः, स्मः।। [याव, याम।। इप्म।। ६ सेपेवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | २ सास्नस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ७ सेपीव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ सेपेविता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ३ सास्न-सीतु, स्तु, स्तात्, स्ताम्, स्तु, धि, द्धि, स्तात्, स्तम्, स्त, सानि, साव, साम।। २ सेपेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। ४ असास्न-सीत्, त्, स्ताम्, सुः, सी:, :, त्, स्तम्, स्त, सम्, स्व, स्म।। २० असेषेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ५ असास्नास्, असास्नस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। आव, आम।। इषम्, इष्व, इष्म।। संपील्यादित्यादौ ये परे सेष्यूयाँदित्याद्यपि भवति।। ६ सास्नसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १०७७ श्रिवूच् (श्रिव्) गतिश्रोषणयोः॥ ७ सास्नस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। २ शे-श्रिवीति, श्रोति, श्रूतः, श्रिवति, श्रिवीषि, श्रोषि, श्रूथः, | ८ सास्तसिता-'", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। श्रूथ, श्रिवीमि, श्रोमि, श्रिवः, श्रूमः ।। | ९ सास्नसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, २ शेश्रीव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, आवः, आमः।। याम।। १० असास्नसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ३ शे-श्रिवीतु, श्रोतु, श्रूतात्, श्रूताम्, श्रिवतु, श्रूहि, श्रूतात्, आव, आम।। श्रृतम्, श्रृत, श्रिवाणि, श्रिवाव, श्रिवाम।। १०८१ क्नसूच (क्नस्) वृत्तिदीप्त्योः । ४ अशे-श्रिवीत्, श्रोत्, श्रूताम्, श्रिवुः, श्रिवी:, श्रोः, श्रूतम्, | १ चाक्न-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, श्रृत. श्रिवम्, श्रिव, श्रूवँ, श्रूम।। सीमि, स्मि, स्वः, स्मः।।[याव, याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy