SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (दिवादि) ६ पोपुष्पा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ पोपुष्प्या - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ पोपुष्पिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पोपुष्पिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अपोपुष्पिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम ।। १०७२ तिमच् (तिम्) आर्द्रभावे ।। १ ते - तेन्ति, तिमीति, तीन्तः, तिमति, तिमीषि, तेंसि, तीन्थः, तीन्थ, तिमीमि, तेन्मि, तिन्वः, तिन्मः ॥ २ तेतिम् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ ते - तेन्तु, तिमीतु, तीन्तात् तीन्ताम् तिमतु, तहि, तीन्तात्, तीन्तम्, तीन्त, तिमानि, तिमाव, तिमाम।। ४ अते-तेन्, तिमीत्, तीन्ताम्, तिमुः, तिमी:, तेन्, तीन्तम्, तीन्त, तिमम्, तिन्व, तिन्म ।। ५ अतेतेम्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ॥ ६ तेतेमा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ ७ तेतिम्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। तेतेमिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तेतेमिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अतेतेमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। १०७३ तीमच् (तीम्) आर्द्रभावे ।। १ ते - तीमीति, तीन्ति, तीन्तः, तीमति, तीमीषि, तींसि, तीन्थः, तीन्थ, तीमीमि, तीन्मि, तीन्वः, तीन्मः ॥ २ तेतीम् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ ते - तीमीतु, तीन्तु तीन्तात् तीन्ताम्, तीमतु, तहि, तीन्तात्, तीन्तम्, तीन्त, तीमानि, तीमाव, तीमाम ।। ४ अतेती-मीत्, न्, न्ताम्, मुः, मी, न्, न्तम्, न्त, मम्, न्व, न्म॥ ५ अतेतीम् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्टः इषम्, इष्व, इष्म ॥ Jain Education International 253 ६ तेतीमा चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तेतीम्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ ८ तेतीमिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ तेतीमिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अतेतीमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। १०७४ ष्टिमच् (स्तिम्) आर्द्रभावे ।। १ ते ष्टेन्ति, ष्टिमीति, ष्टीन्तः, ष्टिमति, ष्टिमीषि, ष्टेसि, ष्टीन्थः, ष्टीन्थ, ष्टिमीमि, ष्टेन्मि, ष्टिन्वः, ष्टिन्मः ॥ २ तेष्टिम् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ ते - ष्टिमीतु, ष्टेन्तु ष्टीन्तात्, ष्टीन्ताम्, ष्टिमतु, ष्टींहि ष्टीन्तात्, ष्टन्तम्, ष्टन्त, ष्टिमानि, ष्टिमाव, ष्टिमाम ।। ४ अते-ष्टेन्, ष्टिमीत्, ष्टीन्ताम्, ष्टिमुः ष्टिमी, ष्टेन्, ष्टीन्तम्, ष्टीन्त, ष्टिमम्, ष्टिन्व, ष्टिन्म ॥ ५ अतेष्टेम्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तेष्टेमा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ तेष्टिम्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ॥ तेष्टेमिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ८ ९ तेष्टमिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अतेष्टेमिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम।। १०७५ ष्टीमच् (स्तीम्) आर्द्रभावे ।। १ ते - ष्टीमीति, ष्टीन्ति, ष्टीन्तः, ष्टीमति, ष्टीमीषि, ष्टींसि, ष्टीन्थः, ष्टीन्थ, ष्टीमीभि, ष्टीन्मि, ष्टीन्वः, ष्टीन्मः ॥ २ तेष्टीम् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम।। ३ ते - ष्टीमीतु ष्टीन्तु ष्टीन्तात्, ष्टीन्ताम्, ष्टीमतु, ष्टींहि ष्टीन्तात्, ष्टन्तम्, ष्टीन्त, ष्टीमानि ष्टीमाव, ष्टीमाम ।। ४ अतेष्टी-मीत्, न्, न्ताम्, मुः, मीः, न्, न्तम्, न्त, मम्, न्व, न्म।। ५ अतेष्टीम् - ईत्. इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy