SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 252 धातुरत्नाकर चतुर्थ भाग ८ जोगोधिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ७ वेविध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ जोगोधिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ वेवेधिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ वेवेधिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अजोगोधिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः॥ आव, आम।। १० अवेवेधिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १०६८ राधंच् (राध्) वृद्धौ।। आव, आम।। १ रारा-धीति, द्भिः, द्धः, धति, धीषि, त्सि, द्धः, द्ध, धीमि, १०७० क्षिपंच (क्षिप्) प्रेरणे।। ध्मि, ध्वः, ध्मः ।। १ चे-क्षेप्ति, क्षिपीति, क्षिप्तः, क्षिपति, क्षिपीषि, क्षेप्सि, २ राराध्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, क्षिप्थः, क्षिप्थ, क्षिपीमि, क्षेप्मि, क्षिप्वः, क्षिप्मः।।। याम।। २ चेक्षिप्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ रारा-धीतु, द्ध, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, याम। धानि, धाव, धाम।। ३ चेक्षेप्तु, चेक्षि-पीतु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, ४ अरारा-धीत्, त्, खाम्, धुः, धी:, :, त्, द्धम्, द्ध, धम्, | प्त, पानि, पाव, पाम।। ध्व, ध्म।। ४ अचे-क्षेप, क्षिपीत्, क्षिप्ताम्, क्षिपुः, क्षिपी:, क्षेप, क्षिप्तम्, ५ अराराध्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | क्षिप्त, क्षिपम्, क्षिप्व, क्षिप्म।। इष्म।। ५ अचेक्षेप्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ राराधा-कार इ० ।। म्बभूव इ०।। मास इ०।। इष्म।। ७ राराध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ चेक्षेपा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ८ राराधिता-".रौ, र: । सि. स्थ: स्थ,। स्मि, स्वः स्मः॥ ७ चेक्षिप्या-त. स्ताम, सः। :, स्तम, स्त। सम, स्व, स्म। ९ राराधिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ चेक्षेपिता-'", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ चेक्षेपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अराराधिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, __ आवः, आमः।। आव, आम।। १० अचेक्षेपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १०६९ व्यधंच् (व्यध्) ताडने।। आव, आम।। १ वे-वेद्धि, विधीति, विद्धः, विधति, विधीषि, वेत्सि, विद्धः, १०७१ पुष्पच् (पुष्प) विकसने।। विद्ध, विधीमि, वेष्मि, विष्वः, विष्मः।। १ पोपुष्प्-ईति, ति, तः, अति, ईषि, सि, थः, थ, ईमि, मि, २ वेविध-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, वः, मः।। याम।। २ पोपुष्प-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ वेवेद्ध, वेवि-धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, याम।। धानि, धाव, धाम।। ३ पोपुष्प्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, ४ अवे-वेत्, विधीत्, विद्धाम्, विधुः, विधी:, वेः, वेत्, आव, आम।। विद्धम्, विद्ध, विधम्, विध्व, विध्म।। ४ अपो-पुष्पीत्, पुट, पुष्पताम्, पुष्पः, पुष्पीः, पुट् पुष्प्तम्, ५ अवेवेध्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, पुष्पत, पुष्स, पुष्पम्, पुष्पव, पुष्म।। इष्म।। ५ अपोपुष्प-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ वेवेधा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy