SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (दिवादि) १०६४ नृतैच् (नृत्) नर्तने ।। १ नरी - नृतीति, नर्त्तिः, नृत्तः, नृतति, नृतीषि, नसि, नृत्थः, नृत्थ, नृतीमि, नमि, नृत्वः, नृत्मः ।। [ याव, याम ।। २ नरीनृत्यात्, याताम्, युः । याः, यातम्, यात । याम्, याव ग्राम ॥ ३ नरीन, नरीनृ- तीतु, त्तात्, ताम्, ततु, द्धि, त्तात् त्तम्, त्त, तानि, ताव, ताम ।। ४ अनरी - नृतीत्, नर्त्, नृत्ताम्, नृतुः, नृती:, नर्त्, नृत्तम्, नृत्त, नृतम्, नृत्व, नृत्म ॥ ५ अनरीनत्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, १ चो - कोत्ति, कुथीति, कुत्तः, कुथति, कुथीषि, कोत्सि, कुत्थ:, कुत्थ, कुथीमि, कोथिम, कुथ्वः, कुथ्मः ॥ २ चोकुथ् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ चोकोक्तु, चोकु- धीतु, त्तात् त्ताम्, थतु, द्धि, त्तात्, तम्, त्त, थानि, थाव, थाम ।। ४ अचो-कोत्, कुथीत्, कुत्ताम्, कुथुः, कुथी:, कोतू, कुत्तम्, कुत्त, कुथम्, कुथ्व, कुथ्म || ५ अचोकोथ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ नरीनर्ता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नरीनृत्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ नरीनर्तिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ नरीनर्त्तिष्य्, नरीनय्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। ५ १० अनरीनर्त्तिष्य्, अनरीनत्य्-अत्, अताम्, अनू, अ:, अतम्, अत, अम्, आव, आम ॥ क्रियारत्ने तु शेषं वृतूङ्वदित्युक्तमिति नरिनर्तिष्यतीत्येकमेव तदभिप्रेतम्, परन्तु वैकल्पिकेट्प्राप्तेरतच्चिन्त्यम || १०६५ कुथच् (कुथ्) पूतिभावे ।। इष्म || ६ चोकोथा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चोकुथ्या-त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोथिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। Jain Education International ९ चोकोथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचोकोथिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १०६६ पुथच् (पुथ्) हिंसायाम् ।। 251 १ पो-पोत्ति, पुथीति, पुत्तः, पुथति, पुथीषि, पोत्सि, पुत्थः, पुत्थ, पुथीमि, पोथ्मि, पुथ्वः, पुथ्मः ॥ २ पोपुथ् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ पोपोक्तु, पोपु थीतु, त्तात्, त्ताम्, थतु, द्धि, त्तात्, त्तम्, त थानि, थाव, थाम ।। ४ अपो-पोत्, पुथीत्, पुत्ताम्, पुथुः, पुथी, पोत्, पुत्तम्, पुत्त, पुथम्, पुथ्व, पुथ्म || अपोपोथ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पोपोथा - चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ पोपुध्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ पोपोथिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पोपोथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपोपोथिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम् आव, आम ।। १०६७ गुधच् (गुघ्) परिवेष्टने । । १ जो- गोद्धि, गुधीति, गुद्धः, गुधति, गुधीषी, घोत्सि, गुद्धः गुद्ध, गुधीमि, गोष्मि, गुध्वः, गुध्मः ।। २ जोगुघ्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ जोगोद्धु, जोगु-धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात् द्धम द्ध, धानि, धाव, धाम ।। ४ अजो- घोत्, गुधीत्, गुद्धाम्, गुधुः, गुधी, घो:, घोत् गुद्धम्, गुद्ध, गुधम्, गुध्व, गुम ॥ ५ अजोगोध्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जोगोधा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोगुध्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy