________________
256
१०८६ पुषंच् (पुष्) पुष्टौ । पुष ४९६ वद्रूपाणि || १०८७ लुटच् (लुट्) विलोटने। लुट १७६ वद्रूपाणि ।। १०८८ ष्विदांच् (स्विद) गात्रप्रक्षरणे । ञिष्विदाङ् ८७४ वद्रूपाणि ||
१०८९ क्लिदौच् (क्लिद्) आर्द्रभावे ||
१ चे क्लेति, क्लिदीति, क्लित्तः, क्लिदति, क्लिदीपि, क्लेत्सि, क्लित्थः, क्लित्थ, क्लिदीमि, क्लेद्मि, क्लिद्वः, क्लिद्मः ॥
२ चेक्लिद्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ॥
३ चेक्लेत्तु, चेक्लि-दीतु, त्तात् त्ताम्, दतु द्धि, त्तात्, त्तम्, त, दानि, दाव, दाम ।।
४ अचे - क्लेत्, क्लिदीत्, क्लित्ताम्, क्लिदुः, क्लिदी, क्ले:, क्लेत्, क्लित्तम्, क्लित्त, क्लिदम्, क्लिद्व, क्लिद्म ।। ५ अचेक्लेद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
उष्म ||
६ चेक्लेदाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चेक्लिद्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चेक्लेदिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चेक्लेदिप्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।।
१० अचेक्लेदिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव आम ।।
११९० ञिमिदाच् (मिद्) स्नेहने । मिदृग् ८३९ वद्रूपाणि ।। १९९१ ञिक्ष्विदाच् (विद्) मोचने । ञिविदा २७५ वटू० ॥
१९९२ क्षुधंच् (क्षुध्) बुभुक्षायाम् ॥
१ चो- क्षोद्धि, क्षुधीति, क्षुद्ध:, क्षुधति, क्षुधीषि, क्षोत्सि, क्षुद्ध:, क्षुद्ध, क्षुधीमि, क्षोध्मि, क्षुध्वः, क्षुध्मः ॥
२ चोक्षुघ्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव,
याम ॥
३ चोक्षोद्धु, चोक्षु- धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध धानि, धाव, धाम ॥
४ अचो - क्षोत्, क्षुधीत्, क्षुद्धाम्, क्षुधुः क्षुधीः, क्षोः, क्षोत् क्षुद्धम्, क्षुद्धः, क्षुधम्, क्षुष्व, क्षुष्म ।।
Jain Education International
धातुरत्नाकर चतुर्थ भाग ५ अचोक्षोघ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चोक्षोधा - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।।
७ चोक्षुध्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोक्षोधिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोक्षोधिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि,
आवः, आमः ।।
१० अचोक्षोधिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम।।
१०९३ शुधंच् (शुघ्) शौचे ।।
१ शो - शोद्धि, शुधीति, शुद्धः शुधति, शुधीषि, शोत्सि, शुद्धः, शुद्ध, शुधीमि, शोध्मि, शुध्वः, शुध्मः ॥
२ शोशुध्यात्, याताम् युः । याः, यातम्, यात । याम्, याव
याम ।।
३ शोशोद्धु, शोशु- धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, धानि, धाव, धाम ।।
४ अशो-शोत्, शुधीत्, शुद्धाम्, शुधुः शुधीः, शो:, शोत् शुद्धम्, शुद्ध, शुधम्, शुध्व, शुध्म ।।
५ अशोशोधू - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६
शोशोधा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७
शोशुध्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ शोशोधिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शोशोधिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अशोशोधिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।।
११९४ क्रुधंच् (क्रुध्) कोपे ।।
१ चो- क्रोद्धि, क्रुधीति, क्रुद्धः क्रुधति, क्रुधीषी, क्रोत्सि, क्रुद्धः क्रुद्ध, क्रुधीमि, क्रोष्मि, क्रुध्वः, क्रुध्मः ॥
२ चोक्रुध् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव
याम ॥
३ चोक्रोद्धु, चोत्रु- धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, धानि, धाव, धाम ।।
४ अचो- क्रोत्, क्रुधीत्, क्रुद्धाम्, क्रुधुः क्रुधीः, क्रो:, क्रोत्, क्रुद्धम्, क्रुद्ध, क्रुधम्, क्रुध्व, क्रुध्म ||
For Private & Personal Use Only
www.jainelibrary.org