SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (अदादि) 247 ७ लेलिह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ जहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ लेलेहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः॥ ७ जहाया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ९ लेलेहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ जहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ जहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अलेलेहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | आवः, आमः।। आव, आम।। १० अजहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, १०४२ हुंक् (हु) दानादनयोः।। आम।। १ जो-हवीति, होति, हुत:, हुवति, हवीषि, होषि, हुथः, हुथ, | __ मतान्तरे (जाहेति) हवीमि, होमि, हुव:, हुमः ।। १०४४ जिभीक् (भी) भये।। २ जोहु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | १ बे-भयीति, भेति, भितः, भीत, भ्यति, भयीषि, भेषि, याम।। भिथः, भीथः, भिथ, भीथ, भयीमि, भेमि, भिवः, भीवः, ३ जो-हवीतु, होतु, हुतात्, हुताम्, हुवतु, हुधि, हुतात्, | भिमः, भीमः।। हुतम्, हुत्, हवानि, हवाव, हवाम।। २ बेभी, बेभि-यात्, याताम्, युः। याः, यातम्, यात। याम्, ४ अजो-हवीत, होत्, हुताम्, हवुः, हवी:, होः, हुतम्, हुत्, | याव, याम।। हवम्, हुव, हुम।। | ३ बे-भयीतु, भेतु, भितात्, भीतात्, भिताम्, भीताम्, भ्यतु, ५ अजोहु-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | भिहि, भीहि, भितात्, भीतात्, भितम्, भीतम्, भित, भीत, इष्म।। भयानि, भयाव, भयाम।। ६ जोहवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ४ अबे-भयीत्, भेत्, भिताम्, भीताम्, भयुः, भयी:, भेः, ७ जोहुया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। | भितम्, भीतम्, भित, भीत, भयम्, भिव, भीव, भिम, ८ जोहविता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । भीम।। ९ जोहविष्य्-अति, अतः, अन्ति। असि. अथ:. अथ। आमि | ५ अबेभाय्-इत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम, इष्व, आवः, आमः।। इष्म।। इष्व, ६ बेभया-अकार इ० ।। म्बभूव इ० ।। मास इ०।। [इष्म।। १० अजोहविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, ७ बेभीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ बेभयिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। __ १०४३ ओहांक् (हा) त्यागे।। ९ बेभयिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, १ ज-हेति, हाति, हीतः, हति, हेषि, हासि, हीथः, हीथ, हेमि, | आवः, आमः।। हामि, हीवः, हीमः।। १० अबेभयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ जही-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, आव, आम।। याम।। १०४५ ह्रीक (ह्री) लज्ययाम्।। ३ ज-हेतु, हातु, हीतात्, हीताम्, हतु, हीहि, हीतात्, हीतम्, | १ जे-हुयीति, हेति, हीतः, हीयति, हुयीषि, हेषि, हीथः, हीथ, हीत, हानि, हाव, हाम।। हुयीमि, हेमि, हीवः, हीमः।। ४ अज-हेत, हात्, हीताम्, हु:, हे:, हाः, हीतम्, हीत, हाम्, | ५ | २ जेही-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, हीव, हीम।। याम।। ५ अजहास्-इत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ३ जे-हयोत. हेत. हीतात, हीताम, हीयत, हीहि, हीतात, इष्म।। हीतम्, हीत, ह्याणि, हयाव, हृयाम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy