SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ याम।। मा 248 धातुरत्नाकर चतुर्थ भाग ४ अजे-हूमीत्, हेत्, हीताम्, हयुः, हृयी:, हे:, हीतम्, हीत, | २ जाही-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, __हूयम्, हीव, हीम।। ५ अजेहाय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, 'इष्ट। इषम्, इष्व, | ३ जा-हेतु, हातु, हीतात्, हीताम्, हतु, हीहि, हीतात्, हीतम्, इम।। हीत, हानि, हाव, हाम।। ६ जेहया-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ४ अजा-हेत्, हात्, हीताम्, हुः, हे:, हाः, हीतम्, हीत, हाम्, ७ जेहीया-त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। । हीव, हीम।। ८ जेहूयिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:, स्मः।। ५ अजाहास्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ९ जेहयिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इष्म।। आवः, आमः।। ६ जाहा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। १० अजेहयिष्य-अत्, अताम्, अन्। अः, अतम, अत।अम. | ७ जाहाया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ जाहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव, आम।। ९ जाहिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, . १०४६ पृक् (पृ) पालनपूरणयोः।। आवः, आमः।। १ परी-परीति, पर्ति, पृर्तः, प्रति, परीषि, पर्षि, पृथः, पृथ, | १० अजाहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, परीमि, पर्मि, पृवः, पृमः ।। आव, आम।। २ परीप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, १०४९ मां (मा) माने। मेंङ् ५५८ वद्रूपाणि॥ याम।। १०५० डुदांग्क् (दा) दाने। दांम् ७ वद्रूपाणि॥ ३ परी-परीतु, पर्तु, पृतात्, पृताम्, प्रतु, पृर्हि, पृतात्, पृताम्, १०५१ डुधांग्क् (धा) धारणे। ट्धे २७ वद्रूपाणि।। पृत, पराणि, पराव, पराम।। १०५२ टुडु,ग्क् (भृ) पोषणे। भंग ८१९ वद्रूपाणि।। ४ अपरी-परीत्, पः, पृताम्, परुः, परीः, पः, पृतम्, पृत, १०५३ णिचूंकी (निज्) शौचे।। परम्, पृव, पृम।। | १ ने-निजीति, नेक्ति, निक्तः, निजति, निजीषि, नेक्षि, निक्थः, ५ अपरीपार्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, निक्थ, निजीमि, नेज्मि, निज्व:, निज्मः ।। [ याव, याम।। इष्म।। इष्व, इष्म।। २ नेनिज-यात्, याताम्, युः। याः, यातम, यात। याम, याव, ६ परीपरा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। याम।। ७ परीप्रिया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। | ३ नेनेक्तु, नेनि-जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, ८ परीपरिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। __क्तम्, क्त, जानि, जाव, जाम।। [निक्त, निजम्, निज्व, २ परीपरिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, . निज्म।। आव:, आमः ।। ४ अने-निजीत्, नेक्, निक्ताम्, निजुः, निजीः, नेक, निक्तम्, १० अपरीपरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अनेनेज़-ईत, इष्टाम्, इषुः। ईः, इष्टम, इष्ट। इषम्, इष्व आव, आम।। इष्म।। इष्व, पक्षे परी-स्थाने 'परि' इति 'पर्' इति च ज्ञेयम्। ६ नेनेजा-शकार इ० ।। म्बभूव इ०1। मास इ०।। [इष्म।। १०४७ ऋक् (ऋ) गतौ।। – २५ वद्रूपाणि।। | ७ नेनिज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ८ नेनेजिता-'", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। १०४८ ओहांड्क् (हा) गतौ॥ ९ नेनेजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १ जा-हेति, हाति, हीतः, हति, हेषि, हासि, हीथः, हीथ, आव:, आमः।। हमि, हामि, हीवः, हीमः ।। १० अनेनेजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy