SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 246 १०३६ ष्टुग्क् (स्तु) स्तुतौ ॥ १ तो - ष्टवीति, ष्टोति, ष्टुतः, ष्टवति, ष्टवीषि, ष्टोषि, ष्टुथः, ष्टुथ, ष्टवीमि, ष्टोमि, ष्टवः, ष्टुमः ॥ २ तोष्टु- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम।। ३ तो- ष्टवीतु ष्टोतु ष्टुतात्, ष्टुताम्, ष्टुवतु, ष्टुहि, ष्टुतात्, ष्टुतम्, ष्टुत, ष्टवानि, ष्टवाव, ष्टवाम ।। ४ अतो-ष्टवीत्, ष्टोत्, ष्टुताम्, ष्टवुः, ष्टवी, ष्टोः, ष्टुतम्, ष्टुत, ष्टुवम्, ष्टव, ष्टुम ।। ५ अतोष्टव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तोष्टवा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ तोष्टुया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ तोष्टविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ तोष्टविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अतोष्टविष्य्-अत्, अताम्, अन् अ:, अतम्, अत ।अम्, आव, आम।। १०३७ बूंग्क् (ब्रू) व्यक्तायां वाचि ।। वचंक् १०१४ वद्रूपाणि || १०३८ द्विषीक् (द्विष्) अप्रीतौ ।। १ दे - द्विषीति, द्वेष्टि, द्विष्टः, द्विषति, द्विषीषि, द्वेक्षि, द्विष्ठः, द्विष्ठ, द्विषीमि, द्वेष्मि, द्विष्वः, द्विष्मः ।। २ देद्विष् यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ देद्वेष्ट, देद्वि-षीतु ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षाणि षाव, षाम ।। ४ अदे-द्विषीत्, द्वेट्, द्विष्टाम्, द्विषुः, द्विषी, द्वेट्, द्विष्टम्, द्विष्ट, द्विषम्, द्विष्व, द्विष्म ।। ५ अदेद्वेष - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ देद्वेषा-शकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ देद्विष्या - स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ देद्वेषिता - ", रौ, रः । सिं, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ९ देद्वेषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदेद्वेषिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ॥ १०३९दुहीक् (दुह्) क्षरणे । दुह ५२२ वद्रूपाणि ॥ १०४० दिहीक् (दिह) लेपे ।। १ दे दिहीति, देग्धि, दिग्धः, दिहति दिहीषि, धेक्षि, दिग्ध:, दिग्ध, दिहीमि, दिह्नः, दिह्मः ।। २ देदिह यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ देदेग्धु, देदि - हीतु, ग्धात्, ग्धाम्, हतु, ग्धि, ग्धात्, ग्धम्, ग्ध, हानि, हाव, हाम ।। ४ अदे - धेक्, दिहीत्, दिग्धाम्, दिहुः, दिहीः, धेक्, दिग्धम्. दिग्ध, दिहम्, दिह्न, दिा ।। ५ अदेदेह - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ देदेहाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ देदिया-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ।। ८ देदेहिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ देदेहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अदेदेहिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १०४१ लिहीक् (लिह) आस्वादने || १ ले - लिहीति, लेढि, लीढः, लिहति, लिहीषि, लेक्षि, लीढः, लीढ, लिहीमि, लेह्नि, लिह्वः, लिह्मः ।। २ लेलिह - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ ले - लेढु, लिहीतु, लीढात्, लीढाम्, लिहतु, लीढि, लीढात्, लीढम्, लीढ, लिहानि, लिहाव, लिहाम ।। ४ अले-लेट्, लिहीत्, लीढाम्, लिहुः, लिही, लेट्, लीढम्, लीढ, लिहम्, लिह्न, लिह्म ।। ५ अलेलेह - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ लेलेहा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy