SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (अदादि) ३ चाकं - कंसीतु, कंस्तु, कंस्तात्, कंस्ताम्, कंस्तु, कन्द्धि, कन्धि, कंस्तात्, कंस्तम्, कंस्त, कंसानि, कंसाव, कंसाम ।। ४ अचाकं - कंसीत्, कन्, कंस्ताम्, कंसुः, कंसी:, कन्, कंस्तम्, कंस्त, कंसम्, कंस्व, कंस्म ।। ५ अचाकंस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चाकंसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाकस्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकंसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकंसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि, आवः, आमः ॥ १० अचाकंसिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। १०३३ णिसुकि (निन्स्) चुम्बने || १ नेनिं-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः ॥ २ नेनिंस्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ नेनिं निंसीतु, निंस्तु, निंस्तात्, निंस्ताम्, निंसतु, न्द्धि, निन्धि, निंस्तात्, निंस्तम्, निंस्त, निंसानि निंसाव, निसाम ।। ४ अनेनिं निंसीत्, निन्, निंस्ताम्, निंसुः, निंसी, निन्, निस्तम्, निंस्त, निंसम्, निंस्व, निंस्म ॥ ५ अनेनिंस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ नेनिंसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नेनिंस्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ नेनिंसिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ नेनिंसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अनेनिंसिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम्, आव, आम।। १० ३४ चक्षिक् (चक्षु) व्यक्तायां वाचि || १ चाख्य् एति आति, ईत:, अति, एषि, आसि, ईथ:, ईथ, एमि, आमि, ईव, ईमः ॥ Jain Education International 245 २ चाख्या- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चाख्य् एतु, आतु, ईतात्, ईताम्, अतु, ईहि, ईतात्, ईतम्, ईत्, आनि, आव, आम ॥ ४ अचाख्य् एत्, आत्, ईताम्, उ, ए, आ, ईतम्, ईत्, आम्, ईव, ईम ।। ५ अचाख्यास् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चाख्याञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।। चाख्याया, चाख्येया-त्, स्ताम्, सुः । : स्तम्, स्त। सम् ७ स्व, स्म ॥ ८ चाख्यिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ चाख्यिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचाख्यिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत |अम्, आव, आम ।। पक्षे चाख्य्-स्थाने 'चाक्श्' इति 'चाश्' इति च ज्ञेयम् । १०३५ ऊर्णुग्क् (ऊर्णु) आच्छादने || १ ऊर्णो- नवीति, नोति, नुतः, नवति, नवीषि, नोषि, नुथः, नुथ, नवीमि, नोमि, नुवः, नुमः ॥ २ ऊर्णीनु - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ॥ ३ ऊर्णो-नवीतु, नोतु, नुतात्, नुताम्, नवतु, नुहि, नुतात्, नुतम्, नुत, नवानि, नवाव नवाम ।। ४ और्णो-नवीत् नोत् नुताम्, नवुः, नवीः, नो, नुतम्, नुत, नवम्, नुव, नुम ।। ५ और्णोनाव्, और्णोनुव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ ऊर्णोनवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ ऊर्णोनूया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ ऊर्णोनविता, ऊर्णोनुविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ ऊर्णोनविष्य्, ऊर्णोनुविष्य-अति, अतः, अन्ति । असि अथ:, अथ । आमि, आवः, आम: ।। १० और्णोनविष्य् और्णोनुविष्य- अत्, अताम्, अन्। अः, अतम्, अताअम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy