SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 242 धातुरत्नाकर चतुर्थ भाग १० अवावशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८ शेशयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव, आम।। | ९ शेशयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, यङ्लुप्यपि विङतिपरे य्वृदित्यन्ये-तन्मते वा-वशीति, वोष्टः आवः, आमः।। वोशतीत्यादि।। १० अशेशयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १०२० घसक् (सस्) स्वप्ने।। आव, आम।। १ सास-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १०२२ नुक् (हनु) अपनयने।। सीमि, स्मि, स्वः, स्मः।। १ जो-ह्रवीति, ह्रोति, हुतः, ह्रवति, ह्रवीषि, होषि, हुथः, हुथ, २ सासस्-यात्, याताम्, युः। याः, यातम्, यात। याम् | ह्रवीमि, होमि, हुवः, हुमः।। याव, याम।। २ जोह्र-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ सास-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, स्तात्, स्तम्, स्त, | याम।। सानि, साव, साम।। | ३ जो-हवीतु, ह्रोतु, हुतात्, हृताम्, ह्रवतु, हुहि, हुतात्, हृतम्, ४ असास-सीत्, त्, स्ताम्, सुः, सी:, त्ः, स्तम्, स्त, सम्, । हृत, ह्रवानि, हवाव, हवाम।। स्व, स्म।। ४ अजो-ह्रवीत्, ह्रोत्, हुताम्, ह्रवुः, ह्रवी:, ह्रोः, हृतम्, हुत, ५ असासास्, असासस्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। हवम्, हुव, हुम।। इषम्, इष्व, इष्म।। | ५ अजोह्रव्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ साससा-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०।। इष्मा ७ सासस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ६ जोह्नवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ साससिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ७ जोडूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ९ साससिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | जोहविता-" रौ. र:। सि. स्थ: स्थ.। स्मि. स्वः स्मः।। आवः, आमः।। ९ जोह्रविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० असाससिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० अजोह्रविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १०२१ शीक् (शी) स्वप्ने।। आव, आम।। १ शे-शयीति, शेति, शीतः, श्यति, शयीषि, शेषि, शीथः, | १०२३ षूडौक् (सू) प्राणिगर्भविमोचने।। शीथ, शयीमि, शेमि, शीवः, शीमः।। १ सो-षवीति, षोति, घूतः, षवति, षवीषि, षोषि, षूथः, षूथ, २ शेशी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, षवीमि, षोमि, षूवः, ष्मः।। याम।। २ सोषू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शे-शयीतु, शेतु, शीतात्, शीताम्, श्यतु, शीहि, शीतात्, याम।। शीतम्, शीत, शयानि, शयाव, शयाम।। ३ सो-षवीतु, षोतु, षूतात्, षूताम्, षुवतु, षूहि, षूतात्, घृतम्, ४ अशे-शयीत्, शेत्, शीताम्, शयुः, शयोः, शेः, शीतम्, | षूत, षवानि, षवाव, षवाम।। शीत, शयम्, शिव, शिम।। ४ असो-षवीत्, षोत्, षूताम्, षवुः, षवीः, षोः, षूतम्, षूत, ५ अशेशाय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | __षवम्, षूव, घूम।। इष्म।। | ५ असोषव्-ईत्, इष्टाम्, इषुः। ईः, इष्टम, इष्ट। इषम्, इष्व, ६ शेशया-चकार इ० ।। म्बभूव इ० ।। मास इ०।। इष्म।। ७ शेशीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। ६ सोषवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy