SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (अदादि) ७ सोट्या - त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म । ८ सोषविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ सोषविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० असोषविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १०२४ पृचैक् (पृच्) संपर्चने ।। १ परी - पृचीति, पति, पृक्तः, पृचति, पृचीषि, पक्षि, पृक्थः, पृक्थ, पृचीमि, पर्चिम, पृच्वः, पृच्मः ॥ २ परीपृच्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ परीपर्तु परीपृ-चीतु क्तात् क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, चानि, चाव, चाम ।। ४ अपरी - पर्क, पृचीत् पृक्ताम्, पृचुः, पृची:, पर्क, पृक्तम्, पृक्त, पृचम्, पृच्व, पृच्म ॥ ५ अपरीपर्च् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ परीपर्चा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ परीपृच्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म । ८ परीपर्चिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ परीपर्चिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। T १० अपरीपर्चिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। 1 पक्षे परी -स्थाने 'परि' इति 'पर्' इति च ज्ञेयम् । १०२५ पृजुङ्क् (पृन्ज्) संपर्चने ।। १ परीपृ-जीति, ङ्कि, ङ्गः, अति, जीषि, ङ्घि, ङ्क्थः, ङ्क्थ, जीमि, मि, अवः, मः ॥ २ परीपृञ्ज् यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ परीपृ-ञ्जीतु, ङ्क्तु, ङ्गात्, ङ्काम्, जतु, धि, ङ्गात् ङ्गम्, ङ्क, जानि, ज्जाव, ज्जाम ।। ४ अपरीपृ-जीत्, न्, ङ्गाम्, जुः, ञ्जी, न्, ङ्कम्, ङ्क, ञ्ष्म्, व म ।। ५ अपरीपृज् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। Jain Education International ६ परीपृञ्जा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ परीपृञ्जया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। परीपृञ्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ परीपृञ्जिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपरीपृञ्जिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम् आव, आम ।। पक्षे परी-स्थाने परि-इति पर् - इति च ज्ञेयम् ।। १०२६ पिजुक् (पिन्ज्) संपर्चने । । 243 १ पेपि -ञ्जीति, ङि ङः, ञ्जति, ञ्जीषि, ति, ङ्क्थः, ङ्क्थ, जीमि, मि, ज्वः, ञ्ज्मः ॥ २ पेपिज् यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ पेपि - ञ्जीतु, ङ्क्तु, ङ्गात्, ङ्गाम्, अतु, ङूधि, ङ्गात्, ङ्कम्, ङ, जानि, जाव, जाम।। ४ अपेपिञ्जीत्, न्, ङ्गाम्, ञ्जुः, ञ्जी:, नू, ङ्गम्, ङ्क, ञ्ष्म्, ज्व, म॥ ५ अपेपिज्ज्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पेपिञ्जा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ पेपिञ्जया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ पेपिञ्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पेपिञ्जिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपेपिञ्जिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम।। १०२७ वृजैकि (वृज्) वर्जने ॥ १ वरी - वृजीति, वर्त्ति, वृक्तः, वृजति, वृजीषि, वर्क्षि, वृक्थः, वृक्थ, वृजीमि, वर्ष्म, वृज्वः, वृज्मः ॥ २ वरीवृज् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ वरीवक्तु, वरीवृ-जीतु क्तात् क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, जानि, जाव, जाम ।। ४ अवरी - वर्क, वृजीत्, वृक्ताम्, वृजुः, वृजीः, वर्क, वृक्तम्, वृक्त, वृजम्, वृज्व, वृज्य ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy