SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (अदादि) 241 २ वेविद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | १ जं-घनीति, घन्ति, घन्तः, घ्नति, घनीषि, घंसि, घथः, घथ, याम।। घनीमि, घन्मि, घन्वः, घन्मः।। [याव, याम।। ३ वेवेत्तु, वेवि-दीतु, तात्, ताम्, दतु, द्धि, तात्, त्तम्, त्त, | २ जंघन्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, दानि, दाव, दाम।। याम।। ४ अवे-विदीत्, वेत्, वित्ताम्, विदुः, विदी:, वेः, वेत्, वित्तम्, | ३ जं-घनीतु, घन्तु, घ्तात्, घ्ताम्, घ्नतु, जाहि, घतात्, वित्त, विदम्, विद्व, विद्य।। घतम्, घत, घनानि, घनाव, घनाम।। ५ अवेवेद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अजं-घनीत्, घन् घताम्, घुः, घनी:, घन्, घतम्, घत, इष्म।। घनम्, घन्च, घन्म।। ६ वेवेदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ५ अवध्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ वेविद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ वेवेदिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।। | ६ जंघना-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ९ वेवेदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ वध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।। ८ जंघनिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। १० अवेवेदिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, | ९ जंघनिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः। १० १८ हनंक (हन्) हिंसागत्योः ।। वधेऽर्थे- । १० अजंघनिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ जे-घ्नयीति, नेति, नीतः, घ्नयति, नयीषि, नेषि, आव, आम।। पक्षे जं-स्थाने 'जङ्' इति ज्ञेयम्। मतान्तरे हो जङ्घहि इति। घ्नीथः, घ्नीथ, घ्नयीमि, नेमि, घ्नीव:, घ्नीमः ।। २ जेनी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ___क्रियारत्नसमुच्चये-अद्यतन्यादौ तु पचिवदित्युक्तम्, याम।। | तद्विचारणीयमद्यतन्यामाशिषि च वधादेशस्य प्राप्तिसत्वात्।। ३ जे-नयीतु, नेतु, घ्नीतात्, प्रीताम्, नियतु, घ्नीहि, १०१९ वशक् (वश्) कान्तौ।। घ्नीतात्, नीतम्, घ्नीत, घ्नयानि, नयाव, घ्नयाम।। | १ वाव-शीति, ष्टि, ष्टः, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, ४ अजे-नयीत्, घनेत्, नीताम्, नयुः, नयी:, घ्नेः, घ्नीतम्, | श्वः, श्मः।। नीत, घ्नयम्, घ्नीव, घ्नीम।। २ वावश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ५ अजेनाय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। [शानि, शाव, शाम।। इष्म।। ३ वाव-शीतु, ष्टु, ष्टात्, ष्टाम्, शतु, डि, ष्टात्, ष्टम्, ष्ट, ६ जेनया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ४ अवाव-शीत्, ट्, ष्टाम्, शुः, शीः, टु, ष्टम्, ष्ट, शम्, श्व, ७ जेनीया-त, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। श्म।। ८ जेनयिता-'", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ५ अवावाश्, अवावश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ९ जेनयिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | इषम्, इष्व, इष्म।। आवः, आमः॥ | ६ वावशा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १० अजेघ्नयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ७ वावश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ वावशिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। मतान्तरे-जेघ्नयोतीत्यादिरूपं न भवति।। ९ वावशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, गत्यर्थे। आवः, आमः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy