SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 240 ६ शाशासा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाशास्यातु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ शाशासिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शाशासिय् अति, अतः अन्ति। असि, अथः अथ आमि आवः, आमः ॥ १० अशाशासिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।। १०१४ वचंक् (वच्) भाषणे॥ १ बावचीति क्ति क्तः चति, चीपि, क्षि, क्थः क्थ, चीमि, fog, val: 34:11 , २ वावच्या याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ बाब चीतु तु तात् काम्, चतु, ग्धि, कात् क्तम्, क्त, चानि, चाव, चाम ॥ ४ अवाव-चीत्, क्, क्ताम्, चुः, चीः, क्, क्तम्, क्त, चम्, " च्व, च्म ॥ ५ अवावच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ वावचा ञ्चकार इ० ।। म्बभूव इ । मास इ० ॥ ७ वावच्या तु, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म । ८ वावचिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ वावचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवावचिष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। आशिषि वोच्यादिति केचित् १०१५ मृजौक् (मृज्) शुद्धौ । । १ मरीमृजीति मार्जीति, मार्ष्टि मृष्टः, मृजति, मार्जति, मृजीपि, मार्जीषि, मार्क्षि, मृष्ठः, पृष्ठ, मार्जीमि, मर्मि, मृजीमि, मृज्वः, मृज्मः ।। २ मरीमृज्यात्, याताम् युः या यातम् यात । याम् याव, याम ॥ [ मार्जाम, मृजाम ।। ३ मरी- मार्जीतु, मार्छु, मृजीतु मृष्टात् मृष्टाम्, मृजतु, मार्जतु, मृति मृष्टात् मृष्टम् मृष्ट, माजांनि, मृजानि, मार्जाव, मृजाव, मार्जाम, मृजाम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ४ अमरी मार्जीत्, मार्ट, मृजीत् मार्जी, मार्द, मुजी, मृष्टम् मृष्ट, मृजम्, मार्जम, मृज्य, मृष्टाम्, मृजुः, मार्जुः, - मृज्य ।। ५ अमरीमार्ज ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट इषम्, इष्व, ६ ७ ८ इष्म ।। मरीमाज शकार इ० ॥ म्बभूव ३० ॥ मास ३० ॥ मरीमृज्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। मरीमार्जिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मरीमार्जिष्य्-अति, अतः अन्ति। असि, अथः अथ । आमि आवः, आमः । १० अमरीमार्जिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आब, आम।। पक्षे मरी-स्थाने 'मरी' इति 'मर्' इति च ज्ञेयम् ।। १०१६ सस्तुक् (सन्स्त्) स्वप्ने । १ सासं-स्तीति स्तिः, स्ति, स्तति, स्तीषि, स्त्सि, स्त्थः, स्त्थ, स्तीमि, स्त्मि, स्त्वः, स्मः ॥ २ सासंस्त्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ सासं स्तीतु स्तु, स्तात्, स्ताम्, स्ततु [सास-न्धि, न्द्धि, द्धि], स्तात् स्तम्, स्त, स्तानि, स्ताव, स्ताम ।। ४ असा संस्तीत्, सन्, संस्ताम्, संस्तुः, संस्तीः, सन्, संस्तम्, संस्त, संस्तम्, संस्त्व, संस्त्म ।। ५ असासंस्त्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म | ! ६ सासंस्ता चकार ३० ।। म्बभूव इ० ।। मास ३० ॥ ७ सासंस्त्या- तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्मा ८ सासंस्तिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ सासंस्तिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० असासंस्तिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। १०१७ विदक् (विद्) ज्ञाने ।। १ वे - विदीति, वेत्ति, वित्तः, विदति, विदीषि, वेत्सि, वित्थः, वित्थ, विदीमि वेद्मि विद्वः, विद्मः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy