________________
यङ्लुबन्त प्रक्रिया (अदादि)
239 ९ रोरोदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ७ शाश्वस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आवः, आमः।।
८ शाश्वसिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १० अरोरोदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, - ९ शाश्वसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।।
आवः, आमः।। १०१० विष्वपंक् (स्वप्) शये।। १० अशाश्वसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। १ सो-पाप्ति, षुपीति, षुप्तः, षुपति, षुपीषि, षोप्सि, षुप्थः,
मतान्तरे अशाश्वसीदित्येकमेव पुप्थ, षुपीमि, पोप्मि, षुप्वः, षुप्मः।। २ सोषुप्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव,
१०१२ जक्षक (ज) भक्षहसनयो।। याम।।
१ जाज-क्षीति, ष्टि, ष्टः, क्षति, क्षीषि, क्षि, ष्ठः, ष्ठ, क्षीमि, क्ष्मि, ३ सोषोप्तु, सोषु-पीतु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, क्ष्वः, क्ष्मः॥ प्त, पाणि, पाव, पाम।।
जाजक्ष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ४ असो-षोप, पुपीत्, षुप्ताम्, षुपुः, षुपीः, षोप्, षुप्तम्, याम।। षुप्त, षुपम्, षुप्व, षुप्म।।
३ जाज-क्षीतु, ष्टु, ष्टात्, ष्ठाम्, क्षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, क्षानि, ५ असोषोप्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, क्षाव, क्षाम।। इष्म।।
४ अजाज-क्षीत्, ट्, ष्टाम्, क्षुः, क्षीः, ट्, ष्टम्, ष्ट, क्षम्, श्व, ६ सोषोपा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
क्ष्म।। ७ सोषुप्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ५ अजाजक्ष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ सोषोपिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | इष्म।। ९ सोषोपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ६ जाजक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आवः, आमः।।
७ जाजक्ष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० असोषोपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ८ जाजक्षिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। आव, आम।।
९ जाजक्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, अन्यमते सास्वपीति,
आवः, आमः।। १०११ श्वसक् (श्वस्) प्राणने।।
१० अजाजक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। १ शाश्व-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।।
१०१३ शासूक् (शास्) अनुशिष्टौ।।
१ शा-शासीति, शास्ति, शिष्टः, शासति, शासीषि, शास्सि, २ शाश्वस्-यात्, याताम्, युः। याः, यातम्, यात। याम्,
शिष्ठः, शिष्ठ, शासीमि, शास्मि, शिष्वः, शिष्मः ।। याव, याम।। ३ शाश्व-सीतु, स्तु, स्तात्, स्ताम्, स्तु, धि, द्धि, स्तात्, स्तम्,
२ शाशिष्-यात्, याताम्, युः। याः, यातम्, यात। याम्,
याव, याम।। स्त, सानि, साव, साम।।
३ शा-शासीतु, शास्तु, शिष्टात्, शिष्टाम्, शासतु, (शाधि), ४ अशाश्व-सीत्, त्, स्ताम्, सुः, सी:, त्, स्तम्, स्त, सम्,
शिष्टात्, शिष्टम, शिष्ट, शासानि, शासाव, शासाम।। स्व, स्म।।
| ४ अशा-शासीत्, शात्, शिष्टाम्, शासुः, शासी:, शाः, शात्, ५ अशाश्वास्, अशाश्वस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। |
शिष्टम्, शिष्ट, शासम्, शिष्व, शिष्म।। इषम्, इष्व, इष्म।।
| ५ अशाशास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ शाश्वसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
इष्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org