________________
238
धातुरत्नाकर चतुर्थ भाग १००४ क्ष्णुक् (क्ष्णु) तेजने।।
१००६ टुक्षुक् (क्षु) शब्द।। १ चो-क्ष्णवीति, क्ष्णोति, क्ष्णुतः, क्ष्णुवति, क्ष्णवीषि, क्ष्णोषि, | १ चो-क्षवीति, क्षोति, क्षुतः, क्षुवति, क्षवीषि, क्षोषि, क्षुथः,
क्ष्णुथः, क्ष्णुथ, क्ष्णवीमि, क्ष्णोमि, क्ष्णुवः, क्ष्णुमः ।। । क्षुथ, क्षवीमि, क्षोमि, क्षुवः, क्षुमः।। २ चोक्ष्णु-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ चोक्षु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ चो-क्ष्णवीतु, क्ष्णोतु, क्ष्णुतात्, क्ष्णुताम्, क्ष्णुवतु, ६णुहि, | ३ चो-क्षवीतु, क्षोतु, क्षुतात्, क्षुताम्, क्षुवतु, क्षुहि, क्षुतात्, क्ष्णुतात्, क्ष्णुतम्, क्ष्णुत, क्ष्णवानि, क्षणवाव, क्ष्णवाम।।
| क्षुतम्, क्षुत, क्षवाणि, क्षवाव, क्षवाम।। ४ अचो-क्ष्णवीत्, क्ष्णोत्, क्ष्णुताम्, क्ष्णः, क्ष्णवी:, क्ष्णोः, ४ अचो-क्षवीत्, क्षोत्, क्षुताम्, क्षवुः, क्षवीः, क्षोः, क्षुतम्, क्ष्णुतम्, क्ष्णुत, क्ष्णवम्, क्ष्णुव, क्ष्णुम।।।
क्षुत, क्षवम्, क्षुव, क्षुम।। ५ अचोक्ष्णाव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, |
| ५ अचोक्षाव-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ चोक्ष्णवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ चोक्ष्णूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
६ चोक्षवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ चोक्ष्णविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
७ चोखूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।।
८ चोक्षविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चोक्षणविष्य्-अति, अतः, अन्ति। असि, अथः, अथ।। ९ चोक्षविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।।
आवः, आमः।। १० अचोक्ष्णविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अचोक्षविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। १००५ सुक् (स्नु) प्रस्तवने।
१००७ रुक् (स) शब्दे। ५५४ वद्रूपाणि।। १ सो-स्नवीति, स्नोति, स्नुतः, स्नुवति, स्नवीषि, स्नोषि, | १००८ कुंक् (कु) शब्दे। कुंङ् ५४५ वद्रूपाणि।। स्नुथः, स्नुथ, स्नवीमि, स्नोमि, स्नुवः, स्नुमः ।।
१००९ रुदृक् (रुद्) अश्रुविमोचने।। २ सोस्नु-यात्, याताम्, युः। याः, यातम्, यात। याम, याव,
१ रो-रुदीति, रोत्ति, रुत्तः, रुदति, रुदीषि, रोत्सि, रुत्थः, याम।।
रुत्थ, रुदीमि, रोद्मि, रुद्वः, रुद्रः ।। ३ सो-स्नवीतु, स्नोतु, स्नुतात्, स्नुताम्, स्नुवतु, स्नुहि, स्नुतात्, स्नुतम्, स्नुत, स्नवानि, स्नवाव, स्नवाम।।
२ रोरुद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ४ असो-स्नवीत्, स्नोत्, स्नुताम, स्नवुः, स्नवीः, स्नोः
याम।। स्नुतम्, स्नुत, स्नवम्, स्नुव, स्नुम।।
३ रोरोत्तु, रोरु-दीतु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, तम्, त्त, ५ असोस्नाव-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
दानि, दाव, दाम।। इष्म।।
४ अरो-रुदीत्, रोत्, रुत्ताम्, रुदुः, रुदी:, रोः, रोत्, रुत्तम्, ६ सोस्नवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
रुत्त, रुदम्, रुद्व, रुद्म।। ७ सोस्नूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।५ अरोरोद्-ईत्, इष्टाम्, इषुः। ई:, इष्टम, इष्ट। इषम्, इष्व, ८ सोस्नविता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । इष्म।। ९ सोस्नविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ६ रोरोदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। आवः, आमः।।
७ रोरुद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० असोस्नविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, |८ रोरोदिता-".रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org