SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (अदादि) ३ सो- षवीतु षोतु, षुतात् षुताम्, षुवतु, षुहि, षुतात् षुतम्, षुत, षवानि षवाव, षवाम ।। ४ असो - षवीत्, षोत्, षुताम्, षवुः, षवीः, षोः, षुतम्, षुत, षवम्, षुव, षुम ।। ५ असोषाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ सोषवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सोषूया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ सोषविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ सोषविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० असोषविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत ।अम्, आव, आम ।। १००१ तुक् (तु) वृत्तिहिंसापूरणेषु ।। १ तो - तवीति, तोति, तुतः, तुवति, तवीषि, तोषि, तुथः, तुथ, तवमि, तोमि, तुवः, तुमः ।। २ तोतु- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥। ३ तो- तवीतु, तोतु, तुतात्, तुताम्, तुवतु, तुहि, तुतात्, तुतम्, तुत, तवानि तवाव, तवाम ॥ ४ अतो- तवीत् तोत्, तुताम्, तवुः, तवी, तो:, तुतम् तुत, तवम् तुव, तुम।। ५ अतोताव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तोतवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तोतृया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ तोतविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तोतविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अतोतविष्य्-अत्, अताम्, अन् अ:, अतम्, अत ।अम्, आव, आम ।। १००२ युक् (यु) मिश्रणे ॥ १ यो - यवीति, योति, युतः, युवति, यवीषि योषि, युथः, युथ, यवीमि, योमि, युवः, युमः ॥ Jain Education International २ योयु - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ यो- यवीतु, योतु, युतात्, युताम् युवतु, यहि, युतात्, युतम्, युत, यवानि, यवाव, यवाम ।। ४ अयो- यवीत्, योत्, युताम्, यवुः, यवीः, योः, युतम्, युत, यवम्, युव, युम ।। ५ अयोयाव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । इष्व, इड || ६ योयवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। योयूया - त्, स्ताम्, सु: । :, स्तम्, स्त। सम्, स्व, स्म ।। योयविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ योयविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अयोयविष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। ७ ८ ९ 237 १००३ णुक् (नु) स्तुतौ ॥ १ नो - नवीति, नोति, नुतः, नुवति, नवीषि, नोषि, नुथः, नुथ, नवीमि, नोमि, नुवः, नुमः ॥ २ नोनु - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम।। ३ नो-नवीतु, नोतु, नुतात्, नुताम्, नुवतु, नुहि, नुतात्, नुतम्, नुत, नवानि, नवाव, नवाम ।। ४ अनो - नवीत् नोत् नुताम्, नवुः, नवी:, नो:, नुतम्, नुत, नवम्, नुव, नुम ।। ५ अनोनाव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। नोनवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ नोनूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। नोनविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ८ ९ नोनविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अनोनविष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। ६ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy