________________
याम।।
धातुरत्नाकर चतुर्थ भाग ४१ ः (१) क्षये।
४३ सै (सै) क्षये।। १ चा-क्षेति, क्षाति, क्षीतः, क्षति, क्षेषि, क्षासि, क्षीथः, क्षीथ, | १ सा-सेति, साति, सीतः, सति, सेषि, सासि, सीथः, सीथ, क्षेमि, क्षामि, क्षीवः, क्षीमः।।
सेमि, सामि, सीवः, सीमः।। २ चाक्षी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ सासी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव,
याम।। ३ चा-क्षेतु, क्षातु, क्षीतात्, क्षीताम्, क्षतु, क्षीहि, क्षीतात्,
| ३ सा-सेतु, सातु, सीतात्, सीताम्, सतु, सीहि, सीतात्, क्षीतम्, क्षीत्, क्षाणि, क्षाव, क्षाम।।
सीतम्, सीत्, सानि, साव, साम।। ४ अचा-क्षेत्, क्षात्, क्षीताम्, क्षुः, क्षेः, क्षाः, क्षीतम्, क्षीत्,
४ असा-सेत्, सात्, सीताम्, सुः, सेः, साः, सीतम्, सीत्, क्षाम, क्षीव, क्षीम।।
साम्, सीव, सीम।। ५ अचाक्षास्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व,
५ असासास्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ चाक्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाख्या, चाक्षाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्,
६ सासा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। स्व, स्म।।
७ सासाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाक्षिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
८ सासिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ चाक्षिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि. | ९ सासिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अचाक्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० असासिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।। ४२ जै (जै) क्षये।।
४४ मैं (स्र) पाके।। १ जा-जेति, जाति, जीतः, जति, जेषि, जासि, जीथः, जीथ, | १ सा-रोति, साति, स्रीतः, स्रति, स्रेषि, स्रासि, स्रीथः, स्रीथ, जेमि, जामि, जीवः, जीमः ।।
रेमि, स्रामि, स्त्रीवः, स्त्रीमः।। २ जाजी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ सास्री-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ जा-जेतु, जातु, जीतात्, जीताम्, जतु, जीहि, जीतात्, | ३ सा-सेतु, सातु, स्रीतात्, स्रीताम्, सतु, स्रीहि, स्रीतात्, जीतम्, जीत्, जानि, जाव, जाम।।
स्रीतम्, स्त्रीत्, स्रानि, स्राव, साम।। ४ अजा-जेत्, जात्, जीताम्, जुः, जे., जाः, जीतम्, जीत्, | ४ असा-रोत्, सात्, स्रीताम्, त्रुः, स्रः, स्राः, स्रीतम्, स्रीत्, जाम्, जीव, जीम।।
___ साम्, स्त्रीव, स्त्रीम।। ५ अजाजास्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ असानास्-इत्, इट म्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इम।।
इष्म।। ६ जाजा-अकार इ० ।। म्बभूव इ० ।। मास इ० ।।
६ सास्रा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जाजाया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।
७ सास्रया, सास्राया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, ८ जाजिता-'". रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
स्व, स्म।।
८ सास्रिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जाजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
९ सास्रिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अजाजिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम,
१० असास्रिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org