SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ३७ ३ (२) शब्दे ।। १ रा - रेति, राति, रीतः, रति, रेषि, रासि, रीथः, रीथ, रेमि, रामि, रीवः, रीमः ॥ २ रारी यात्, याताम् यु या यातम् यात याम्, याव याम ॥ ३ रा-रंतु, रातु, रीतात्, रीताम्, रतु, रोहि, रीतात्, रीतम्, रीत्, रानि, राव, राम ।। ४ अरा-रेत्, रात् रीताम्, रु, रे, रा, रीतम्, रीत्, राम् रीव, रीम॥ ५ अरारास्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ रारा - ञ्चकार इ० || म्बभूव इ० ।। मास इ० ।। ७ राराया-तु, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ रारिता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ रारिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अरारिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम।। ३८ ष्ट्यै (ट्यै) संघाते च ।। १ ता - ष्ट्येति, प्रयाति, ष्ट्यीतः, ष्ट्यति, ष्ट्येषि, ष्ट्यासि, ष्टयीथः, योथ, ट्यमि, ट्यामि एयीवः ष्टयीमः ।। २ ताष्टची यात याताम् यु या बातम् यात याम्, याव, " याम ॥ ३ ता - ष्ट्येतु, ष्ट्यातु, ष्टयीतात्, ष्टयीताम्, ष्ट्यतु, ष्ट्यीहि, चीतात्, यीतम्, ष्टयीत्, ष्ट्यानि, ष्ट्याव, ष्ट्याम || ४ अता-येत् ट्यात् ष्टयीताम्, ष्टयुः, ष्ट्येः, ष्ट्याः, ष्टयीतम्, ट्यीत्, ष्ट्याम्, ट्यीव, ष्टयीम ।। ५ अताष्ट्यास्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ ताष्ट्याञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ताष्ट्वेया, ताष्ट्यायात् स्ताम् सुः स्तम्, स्त सम् स्व, स्म ॥ ८ ताष्ट्रियता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ ताष्ट्यिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि " आवः, आमः ॥ १० अताष्ट्रियष्य्-अत्, अताम्, अन् अ, अतम्, अत अम, आव, आम ।। Jain Education International ३९ स्त्यै (स्त्यै) संघाते च ।। १ ता - स्त्येति, स्त्याति, स्त्यीतः, स्त्यति, स्त्येषि, स्त्यासि, स्त्यीथः, स्त्यीथ, स्त्येमि, स्त्यामि, स्त्यीवः, स्त्यीमः ॥ २ तास्त्यी यातु याताम् यु या यातम् यात याम्, याव, याम ॥ ३ ता - स्त्येतु, स्त्यातु, स्त्यीतात् स्त्यीताम् स्त्यतु, स्त्यीहि, स्त्यीतात्, स्त्यीतम्, स्त्यीत्, स्त्यानि, स्त्याव, स्त्याम ।। ४ अता- स्त्येत् स्त्यात् स्त्यीताम् स्त्युः स्त्ये:, स्त्या, स्त्यीतम्, स्त्यीत्, स्त्याम्, स्त्यीव, स्त्यम || ५ अतास्त्यास्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तास्त्या - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ तास्त्येया, तात्यायात् स्ताम् सुः 11 स्व, स्म ।। स्मि, स्वः स्मः ।। ८ तास्त्यिता" रौ र सि स्थः, स्थ, ९ तास्त्यिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अतास्त्यिष्य्-अन्, अताम्, अत्, अः, अतम्, अत, अम, आव, आम ।। स्तम्, स्त। सम्, ४० खै (खै) खदने । १ चा - खेति, खाति, खीतः, खति, खेषि, खासि, खीथः, खीथ, खेमि, खामि, खीवः, खीमः ।। - २ चाखी यात्, याताम् यु याः, यातम् यात याम्, याव याम ॥ ३ चा - खेतु, खातु, खीतात्, खीताम्, खतु खीहि, खीतात्, खीतम्, खीत्, खानि खाव, खाम।। For Private & Personal Use Only " ४ अचा-खेत् खात् खीताम्, खुः खेः खाः, खीतम्, खीत्, खाम्, खीव, खीम। ५ अचाखास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाखा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाखायात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाखिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ चाखिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अचाखिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy