________________
10
३३ ★ (ट्रै) स्वप्ने । द्रै
१ दा-द्रेति, द्राति, द्रीतः, द्रति द्वेषि, द्रासि, द्रीथः, द्रीथ, प्रेमि, द्रामि द्रीवः, द्रीमः ।
२ दाद्री यात्, याताम् युः । याः, यातम्, यात । याम्, याव,
याम ।।
३ दा देतु द्रातु, द्रीतात्, द्रौताम्, द्रुतु द्रीहि द्रीतात्, द्रीतम्, दीत द्वानि द्राव, द्राम ॥
४ अदा-द्रेत्, द्रात् द्रीताम्, दुः, द्रे, द्राः, द्रीतम्, द्रीत्, द्राम्, द्रीव, ट्रीम ।।
५ अदाद्रास् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ दाद्राञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७ दाद्रेया दाद्रायात् स्ताम् सुः
स्म ॥
८ दाद्रिता" रौ, र सि, स्थः, स्थ, ९ दाद्रिष्य्-अति, अतः, अन्ति । असि,
स्तम्, स्त। सम्, स्व,
स्मि, स्वः स्मः ॥
अथः अथ । आमि
"
आवः, आमः ।।
१० अदाद्रिष्य्-अत्, अताम्, अन् अ अतम्, अत अम,
आव, आम।।
३४ मैं () तृप्तौ ।।
१ दा ति भ्राति श्रीतः भ्रति श्रेषि श्रासि श्रीथः, श्रीथ, थ्रेमि, धामि श्रीवः, ध्रीमः ॥
२ दानी यात्, याताम् यु याः, यातम् यात याम् याव
Jain Education International
याम ॥
३ दा तु धातु, श्रीतात् श्रीताम् श्रुतु श्रीहि श्रीतात् - श्रीतम्, श्रीत्, ध्राणि, ध्राव, धाम ॥
४ अदात् भ्रात् श्रीताम् धु धेः श्रा, श्रीतम् श्रीत् श्राम्, श्रीव, श्रीम।।
५ अदाध्रास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ दाघ्राञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दानेया, दाधायात् स्ताम् सुः
स्तम्, स्त। सम्, स्व,
स्म ।।
८ दाघिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दाधिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥
१० अदाधिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम,
आव, आम ।।
धातुरत्नाकर चतुर्थ भाग
१ चा- केति काति कोतः, कति, केषि, कासि, कीथ, कीथ, केमि, कामि, कीवः, कीमः ॥
२ चाकी- यात्, याताम् युः । याः, यातम्, यात । याम्, याव
३५ के (कै) शब्दे ।।
याम ||
३ चा केतु, कातु कीतात्, कीताम्, कतु, कीहि, कीतात्, कीतम्, कीत् कानि, काव, काम।।
४ अचा- केत्, कात्, कीताम्, कुः, के:, काः, कीतम्, कीत्, काम्, कीव, कीम ।।
५ अचाकास्तु, इष्टाम् इषुः ई, इष्टम्, इष्ट। इषम्, इष्व,
इष्म ||
६
चाका- चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७
चाकाया-त्, स्ताम्, सुः ८ चाकिता रौ र सि, स्थः, स्थ, ९ चाकिष्य्-अति, अतः अन्ति । असि, आवः, आमः ।।
२
१० अचाकिष्य्-अत्, अताम्, अन् अः अतम्, अत अम आव, आम ॥
स्तम्, स्त। सम्, स्व, स्म ॥
स्मि, स्वः स्मः ॥
अथः, अथ । आमि
३६ गै (गै) शब्दे ।।
१ जा - गेति, गाति, गीत, गति, गेषि, गासि, गीथः, गीथ, गेमि, गामि, गीवः, गीमः ।।
जागी-2
।
- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥
३ जागेतु, गातु गीतात्, गीताम्, गतु, गीहि गीतात्, गीतम्, गीत, गानि, गाव, गाम ।।
४ अजा-गेत्, गात् गौताम्, गु, गे, गाः, गीतम्, गीत्, गाम्, गीव, गीम ॥
५ अजागासु-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।।
६ जागा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।।
७ जागेयात् स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ॥ ८ जागिता" रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जागिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आम: ।।
For Private & Personal Use Only
१० अजागिष्य्-अत्, अताम्, अन् अः, अतम्, अत । अम, आव, आम।।
www.jainelibrary.org