SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 10 ३३ ★ (ट्रै) स्वप्ने । द्रै १ दा-द्रेति, द्राति, द्रीतः, द्रति द्वेषि, द्रासि, द्रीथः, द्रीथ, प्रेमि, द्रामि द्रीवः, द्रीमः । २ दाद्री यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ दा देतु द्रातु, द्रीतात्, द्रौताम्, द्रुतु द्रीहि द्रीतात्, द्रीतम्, दीत द्वानि द्राव, द्राम ॥ ४ अदा-द्रेत्, द्रात् द्रीताम्, दुः, द्रे, द्राः, द्रीतम्, द्रीत्, द्राम्, द्रीव, ट्रीम ।। ५ अदाद्रास् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दाद्राञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दाद्रेया दाद्रायात् स्ताम् सुः स्म ॥ ८ दाद्रिता" रौ, र सि, स्थः, स्थ, ९ दाद्रिष्य्-अति, अतः, अन्ति । असि, स्तम्, स्त। सम्, स्व, स्मि, स्वः स्मः ॥ अथः अथ । आमि " आवः, आमः ।। १० अदाद्रिष्य्-अत्, अताम्, अन् अ अतम्, अत अम, आव, आम।। ३४ मैं () तृप्तौ ।। १ दा ति भ्राति श्रीतः भ्रति श्रेषि श्रासि श्रीथः, श्रीथ, थ्रेमि, धामि श्रीवः, ध्रीमः ॥ २ दानी यात्, याताम् यु याः, यातम् यात याम् याव Jain Education International याम ॥ ३ दा तु धातु, श्रीतात् श्रीताम् श्रुतु श्रीहि श्रीतात् - श्रीतम्, श्रीत्, ध्राणि, ध्राव, धाम ॥ ४ अदात् भ्रात् श्रीताम् धु धेः श्रा, श्रीतम् श्रीत् श्राम्, श्रीव, श्रीम।। ५ अदाध्रास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दाघ्राञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दानेया, दाधायात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ दाघिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दाधिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अदाधिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत। अम, आव, आम ।। धातुरत्नाकर चतुर्थ भाग १ चा- केति काति कोतः, कति, केषि, कासि, कीथ, कीथ, केमि, कामि, कीवः, कीमः ॥ २ चाकी- यात्, याताम् युः । याः, यातम्, यात । याम्, याव ३५ के (कै) शब्दे ।। याम || ३ चा केतु, कातु कीतात्, कीताम्, कतु, कीहि, कीतात्, कीतम्, कीत् कानि, काव, काम।। ४ अचा- केत्, कात्, कीताम्, कुः, के:, काः, कीतम्, कीत्, काम्, कीव, कीम ।। ५ अचाकास्तु, इष्टाम् इषुः ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म || ६ चाका- चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाकाया-त्, स्ताम्, सुः ८ चाकिता रौ र सि, स्थः, स्थ, ९ चाकिष्य्-अति, अतः अन्ति । असि, आवः, आमः ।। २ १० अचाकिष्य्-अत्, अताम्, अन् अः अतम्, अत अम आव, आम ॥ स्तम्, स्त। सम्, स्व, स्म ॥ स्मि, स्वः स्मः ॥ अथः, अथ । आमि ३६ गै (गै) शब्दे ।। १ जा - गेति, गाति, गीत, गति, गेषि, गासि, गीथः, गीथ, गेमि, गामि, गीवः, गीमः ।। जागी-2 । - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ जागेतु, गातु गीतात्, गीताम्, गतु, गीहि गीतात्, गीतम्, गीत, गानि, गाव, गाम ।। ४ अजा-गेत्, गात् गौताम्, गु, गे, गाः, गीतम्, गीत्, गाम्, गीव, गीम ॥ ५ अजागासु-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। ६ जागा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ जागेयात् स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ॥ ८ जागिता" रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जागिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आम: ।। For Private & Personal Use Only १० अजागिष्य्-अत्, अताम्, अन् अः, अतम्, अत । अम, आव, आम।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy