________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
इष्म।।
४५ औ (त्रै) पाके।।
४७ ओवै (वै) शोषणे।। १ शा-अंति, श्राति, श्रीतः, अति, श्रेषि, श्रासि, श्रीथः, श्रीथ, | १ वा-वेति, वाति, वीतः, वति, वेषि, वासि, वीथः, वीथ, श्रेमि, श्रामि, श्रीवः, श्रीमः।।।
वेमि, वामि, वीवः, वीमः।। २ शाश्री-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, | २ वावी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ शा-श्रेतु, श्रातु, श्रीतात्, श्रीताम्, श्रतु, श्रीहि, श्रीतात्, | ३ वा-वेतु, वातु, वीतात्, वीताम्, वतु, वीहि, वीतात्, वीतम्, श्रीतम्, श्रीत्, श्रानि, श्राव, श्राम।।
वीत्, वानि, वाव, वाम।। ४ अशा-श्रेत्, श्रात्, श्रीताम्, श्रुः, श्रेः, श्राः, श्रीतम्, श्रीत, | ४ अवा-वेत्, वात्, वीताम्, वुः, वे, वा:, वीतम्, वीत्, श्राम, श्रीव, श्रीम।।
वाम्, वीव, वीम।। ५ अशाश्रास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अवावास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
इष्म।। ६ शाश्रा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।।
६ वावा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाश्रेया, शाश्राया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, । ७ वावाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्व, स्म।।
८ वाविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ शाश्रिता-'", रौ, र: । सि, स्थ:, स्थ, । स्मि, स्वः, स्मः।। ९ वाविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शाश्रिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।।
१० अवाविष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, १० अशाश्रिष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।। आव, आम।।
४८ ष्ण (स्नै) वेष्टने।। ४६ पै (पै) शोषणे।।
| १ सा-स्नेति, स्नाति, स्नीतः, स्नति, स्नेषि, स्नासि, स्नीथः, १ पा-पेति, पाति, पीत:, पति, पेषि, पासि, पीथः, पीथ, | स्नीथ, स्नेमि, स्नामि, स्नीवः, स्नीमः।। पेमि, पामि, पीवः, पीमः।।
| २ सास्नी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ पापी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
याम।। याम।।
३ सा-स्नेतु, स्नातु, स्नीतात्, स्नीताम्, स्नतु, स्नीहि, स्नीतात्, ३ पा-पेतु, पातु, पीतात्, पीताम्, पतु, पीहि, पीतात्, पीतम्, स्नीतम्, स्नीत, स्नानि, स्नाव, स्नाम।। पीत्, पानि, पाव, पाम।।
४ असा-स्नेत्, स्नात्, स्नीताम्, स्नुः, स्नेः, स्नाः, स्नीतम्, ४ अपा-पेत्, पात्, पीताम्, पुः, पेः, पाः, पीतम्, पीत्, पाम्, स्नीत्, स्नाम्, स्नीव, स्नीम।। पीव, पीम।।
५ असास्नास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अपापास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
६ सास्ना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ पापा-कार इ० ।। म्बभूव इ०।। मास इ०।।
७ सास्नेया, सास्नाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, ७ पापाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । स्व, स्म।। ८ पापिता-", रौ, र: । सि, स्थः, स्थ, स्मि, स्वः, स्मः।। | ८ सास्निता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पापिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ सास्निष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आव:, आमः।। १० अपापिष्य-अत्, अताम्, अन्। अः, अतम्, अत। अम, | १० असास्निष्य्-अत्, अताम्, अन्। अः, अतम्, अत। अम, आव, आम।।
आव, आम।।
इष्म।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org