SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 234 धातुरत्नाकर चतुर्थ भाग ७ जाज्वर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ५ अजाह्याल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ जाज्वरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। इष्म।। ९ जाज्वरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ६ जाह्मला-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। आवः, आमः।। ७ जाह्मल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० अजाज्वरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८ जाह्मलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। आव, आम।। ९ जाह्मलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, जाज्वर्यादित्यादौ ये परे जाजूर्यादित्याद्यपि भवति। आवः, आमः।। ९८० चल (चल्) कम्पने। चल ८९९ वद्रूपाणि।। १० अजाह्मलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ९८१ ह्वल (ह्वल्) चलने।। पक्षे जा-स्थाने 'जं' इति च ज्ञेयम्। १ जाह्व-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, ल्थः, ल्थ, | ९८३ ज्वल (ज्वल्) दीप्तौ।। ज्वल ८८७ वद्रूपाणि।। लीमि, ल्मि, ल्वः, ल्मः।। २ जाह्वल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ॥ इति भ्वादिगणः सम्पूर्णः॥ याम।। ॥ अथ अदादिगणः॥ ३ जाह्व-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, आनि, लाव, लाम।। ९८४ प्सांक् (प्सा) भक्षणे।। ४ अजाह्व-ईत, तु, ताम्, उ:, ई:, ", तम्, आनि, आव, | १ पा-प्सेति, प्साति, प्सीतः, प्सति, प्सेषि, प्सासि, प्सीथः, आम।। प्सीथ, प्सेमि, प्सामि, प्सीवः, प्सीमः ।। ५ अजाह्वाल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | २ पाप्सी-यात्, याताम्, यु: । याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ जाह्वला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ पा-प्सेतु, प्सातु, प्सीतात्, प्सीताम्, प्सतु, प्सीहि, प्सीतात्, ७ जाह्वल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। प्सीतम्, प्सीत, प्सानि, प्साव, प्साम।। ८ जाह्वलिता-",रों, रः। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः ।। ९ जाह्वलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ४ अपा-प्सत्, प्सात्, प्साताम्, प्सुः, प्सः, प्साः, प्सातम्, आव:, आमः ।। प्सीत, प्साम्, प्सीव, प्सीम।। १० अजाह्वलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अपाप्सास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। इष्म।। पक्षे जा-स्थाने 'जं' इति ज्ञेयम्। ६ पाप्सा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ९८२ ह्यल (हल्) चलने। ७ पाप्सेया, पाप्साया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, १ जाह्मल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, स्व, स्म।। व:, मः।। ८ पाप्सिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। २ जाह्मल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ९ पाप्सिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, याव, याम।। आवः, आमः।। ३ जाह्यल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, आव, आम।। १० अपाप्सिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ४ अजाह्यल्-ईत्, ", ताम्, उ:, ई:, '", तम्, त, अम्, व, आव, आम।। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy