SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ यवन्त प्रक्रिया (भ्वादि) ९७१ क्लथ (क्लथ्) हिंसार्थः । १ चाक्ल थीति, त्ति, तः, थति, थीषि, त्सि, त्थः, त्थ, थीमि, थ्मि, थ्वः, थ्मः ॥ २ चाक्लथ्यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ चाक्ल- धीतु, तु, त्तात्, ताम्, थतु, द्धि, त्तात्, त्तम्, त्त, थानि, थाव, थाम || ४ अचाक्लीत् तु ताम्, धुः थी, तु, तम्, त, थम्, थ्व, थ्म ।। ५ अचाक्लाथ, अचाक्लथ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म । ६ चाक्लथा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाक्लथ्या - तू, स्ताम्, सुः । ८ चावलथिता" रौ र सि स्मः ॥ स्तम्, स्त। सम्, स्व, स्म ॥ स्थः, स्थ स्मि, स्वः, ९ चाक्लथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचाक्लथिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। ९७२ छद (छद्) ऊर्जने ।। १ चाच्छदीति, ति, तः, दति, दीषि, त्सि, स्थः, त्थ, दीमि, fa,,:11 २ चाच्छद्यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चाच्छदीतु तु तात्, ताम्, दतु द्धि, तात् तम् त, दानि, दाव, दाम ।। ४ अचाच्छ- दीत्, त्, ताम्, दुः, दी:,, तू, त्तम्, त्त, दम्, द्व, द्म ।। ५ अचाच्छाद्, अचाच्छद्-ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । ६ चाच्छदा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। " , ७ चाच्छद्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाच्छदिता रौ, र सि, स्थः स्थ, स्मि, स्वः स्मः ॥ ९ चाच्छदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचाच्छदिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International ९७३ मदै (मद्) हर्षग्लपनयोः ।। १ माम-दीति, त्ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, fu,:,:11 " 233 २ मामद्यात्, याताम्, युः । याः, यातम् यात याम्, याव, याम ।। ३ माम-दीतु, तु, त्तात् त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, दाव, दाम ।। ४ अमाम दीत्, त्, ताम्, दुः, दी, तू, तम्, त्त, दम्, द्व, द्म ।। ५ अमामाद्, अमामद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ मामदाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ ८ मामद्या- तू, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। मामदिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ मामदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अमामदिष्य्-अत्, अताम्, अन् अ, अतम्, अताअम् आव, आम ।। ९७४ ष्टन (स्तन्) शब्दे । स्तन २९६ वद्रूपाणि ।। ९७५ स्तन (स्तन्) अवतंसने। स्तन २९६ वद्रूपाणि ।। ९७६ ध्वन (ध्वन्) शब्दे ध्वन २९८ वदूपाणि ।। ९७७ स्वन (स्वन्) शब्दे स्वन ३०० वगपाणि || ९७८ चन (चन्) हिंसायाम्। धन् २९९ वद्रूपाणि ।। ९७९ ज्वर (ज्वर) रोगे ।। १ जाज्वरीति, जूर्ति, जूर्त, ज्वरति ज्वरीषि, जूर्षि, जूर्थ:, जूर्थ, ज्वरीमि, जूर्मि, जूर्वः जूर्मः ॥ " २ जाज्वर्यात्, याताम् युः । या:, यातम् यात । याम्, याव, याम ॥ ३ जा-ज्वरीति, जूर्तु, जूर्तात्, जूर्ताम्, ज्वरतु, जूर्हि, जूर्तात्, जूर्तम्, जूर्त, ज्वराणि, ज्वराव, ज्वराम ।। ४ अजा-ज्वरीत्, जू, जूतम्, ज्वरुः, ज्वरी, जू, जूर्तम्, जूर्त, ज्वरम्, ज्वर्व, जूर्व, जुर्म ।। ५ अजाज्वार्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जाज्वरा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy