SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (अदादि) 235 ९८५ भांक् (भा) दीप्तौ॥ ९८७ वाक् (वा) गतिगन्धनयोः। ओवै ४७ वद्रूपाणि।। १ बा-भेति, भाति, भीतः, भति, भेषि, भासि, भीथः, भीथ, ९८८ ष्णांक (स्ना) शौचे। ष्ण ४८ वद्रूपाणि।। भेमि, भामि, भीवः, भीमः।। ९८९ श्रांक (श्रा) पाके। भै ४५ वद्रपाणि। २ बाभी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ९९० द्रांक (द्रा) कुत्सितगतौ।। दै ३३ वद्रूपाणि।। याम।। ___ ९९१ पांक् (पा) रक्षणे।। ३ बा-भेतु, भातु, भीतात्, भीताम्, भतु, भीहि, भीतात्, १ पा-पेति, पाति, पीतः, पति, पेषि, पासि, पीथः, पीथ, भीतम्, भीत, भानि, भाव, भाम।। पेमि, पामि, पीवः, पीमः।। ४ अबा-भेत्, भात्, भीताम्, भुः, भेः, भाः, भीतम्, भीत, भाम, भीव, भीम।। २ पापी-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ५ अबाभास्-इत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ३ पा-पेतु, पातु, पीतात्, पीताम्, पतु, पीहि, पीतात्, पीतम्, इष्म।। पीत, पानि, पाव, पाम।। ६ बाभा-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०।। | ४ अपा-पेत्, पात्, पीताम्, पुः, पेः, पाः, पीतम्, पीत, पाम्, ७ बाभाया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। पीव, पीम। ८ बाभिता-'", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ बाभिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, | ५ अपापास्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। आवः, आमः।। ६ पापा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १० अबाभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ७ पापाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ पापिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, स्मः ।। ९८६ यांक् (या) प्रापणे॥ ९ पापिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १ या-येति, याति, यीतः, यति, येषि, यासि, यीथः, यीथ, आव:, आमः।। येमि, यामि, यीवः, यीमः।। १० अपापिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ यायी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, आव, आम।। याम।। ९९२ लांक् (ला) आदाने।। ३ या-येतु, यातु, यीतात्, यीताम्, यतु, यीहि, यीतात्, यीतम्, यीत, यानि, याव, याम।। १ ला-लेति, लाति, लीतः, लति, लेषि, लासि, लीथः, लीथ, ४ अया-येत्, यात्, यीताम्, युः, येः, याः, यीतम्, यीत, लेमि, लामि, लीवः, लीमः।।। याम्, यीव, यीम।। २ लाली-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अयायास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। इष्म।। ३ ला-लेतु, लातु, लीतात्, लीताम्, लतु, लीहि, लीतात्, ६ याया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। लीतम्, लीत, लानि, लाव, लाम।। ७ यायाया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ४ अला-लेत्, लात्, लीताम्, लुः, ले:, लाः, लीतम्, लीत, ८ यायिता-'", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। लाम्, लीव, लीम।। ९ यायिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ५ अलालास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आव:, आमः।। इष्म।। १० अयायिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ६ लाला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। आव, आम।। | ७ लालाया-त. स्ताम, सः। :, स्तम, स्त। सम. स्व, स्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy