SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 224 धातुरत्नाकर चतुर्थ भाग ५ अयायाज, अयायज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ४ अवाव-प्, पीत्, प्ताम्, पुः, पीः, प्, प्तम्, प्त, पम्, प्व, इषम्, इष्व, इष्म।। प्मा ६ यायजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ५ अवावाप्, अवावप्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट । ७ यायज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इषम्, इष्व, इष्म।। ८ यायजिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ६ वावपा-कार इ० ।। म्बभूव इ०।। मास इ०।। यायजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ वावप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वावपिता-", रौ, रः। सि, स्था, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ वावपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अयायजिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, आवः, आमः ।। आव, आम॥ १० अवावपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९१९ वें (वे) तन्तुसंताने। ओवै ४७ वढूपाणि।। आव, आम।। ९२० व्यग् (व्ये) संवरणे। अज १२७ वहूपाणि॥ ९२३ वही (वह) प्रापणे॥ ९२१ ह्वेग् (हे) स्पर्द्धाशब्दयोः। | १ वा-वहीति, वोढि, वोढः, वहति, वहीषि, वक्षि, वोढः, १ जो-हवीति, होति, हूतः, हुवति, हवीषि, होषि, हूथः, हूथ, | वोढ, वहीमि, वह्मि, वह्वः, वह्मः॥ हवीमि, होमि, हूवः, हूमः।। २ वावु-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ जोहू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ वा-वहीतु, वोढु, वोढात्, वोढाम्, वहतु, वोढि, वोढात्, ३ जा-हवातु, हातु, हुतात्, हुताम्, हूवतु, हाह, हुतात्, हूतम् | वोढम्, वोढ, वहानि, वहाव, वहाम।। हूत्, हवानि, हवाव, हवाम।। ४ अवा-वहीत्, वट, वोढाम्, वहुः, वही:, वट, वोढम्, वोढ, ४ अजो-हवीत, होत्, हूताम्, हवुः, हवी:, होः, हूतम्, हूत्, वहम्, वुह्व, वुह्म।। . हवम्, हूव, हूम।। ५ अवावह्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अजोहु-वत्, वताम्, वन्, वः, वतम्, वत, वम्, वाव, इष्म।। वाम।। ६ वावहा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ जोहवा-ञ्चकार इ० ।। म्बभूव इ०॥ मास इ०।। ७ वावह्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ जोहूया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्मा।। । | ८ वावहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ जोहविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ वावहिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि,, ९ जोहविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः। आव:, आमः।। १० अवावहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजोहविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ९२४ ट्वोश्वि (श्वि) गतिवृद्ध्योः ॥ ९२२ डुवपी (वप्) बीजसंताने।। | १ शो-शवीति, शोति, शूतः, शवति, शवीषि, शोषि, शूथः, १ वाव-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, | ' शूथ, शवीमि, शोमि, शूवः, शूमः ।। प्मि, प्वः, प्मः।। | २ शोशू-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, २ वावप्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, । याम।। याम।। ३ वाव-पीतु, प्त् प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, | ३ शो-शवीतु, शोतु, शूतात्, शूताम्, शवतु, शूहि, शूतात्, पानि, पाव, पाम।। __ शूतम्, शूत, शवानि, शवाव, शवाम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy