SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 225 ४ अशो-शवीत्, शोत्, शूताम्, शवुः, शवीः, शोः, शूतम्, | ३ वाव-दीतु, त्तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, शूत, शवम्, शूव, शूम।। दाव, दाम।। ५ अशोशव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अवाव-दीत्, त्, त्ताम्, दुः, दी:, :, त्, तम्, त्त, दम्, द्व, इष्म।। द्म। ६ शोशवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ५ अवावाद्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ७ शोशूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ शोशविता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ वावदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ९ शोशविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ७ वावद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।। ८ वावदिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १० अशोशविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ वावदिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। ९२४/२ | १० अवावदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १ शे-श्वयोति, श्वेति, श्वितः, श्वियति, श्वयीषि, श्वेषि, श्विथः, | ९२६ वसं (वस्) निवासे। श्विथ, श्वयीमि, श्वेमि, श्विवः, श्विमः।। २ शेश्वि-यात, याताम, युः। याः, यातम, यात। याम. याव, - १ वाव-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। याम।। २ वावस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शे-श्वयीतु, श्वेतु, श्वितात्, श्विताम्, श्वियतु, श्विहि, श्वितात्, याम।। __श्वितम्, श्वित, श्वयानि, श्वयाव, श्वयाम।। ३ वाव-सीतु, स्तु, स्तात्, स्ताम्, स्तु, धि, द्धि, स्तात्, स्तम्, ४ अशे-श्वमीत्, श्वेत्, श्विताम्, श्वयुः, श्वयीः, श्वे:, श्वितम्, स्त, सानि, साव, साम।। श्वित, श्वयम्, श्विव, श्विम।। | ४ अवाव-सीत्, त्, स्ताम्, सुः, सी:, त्, स्तम्, स्त, सम्, ५ अशेश्वय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, स्व, स्म।। इष्म।। ५ अवावास्, अवावस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ६ शेश्वया-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०॥ इषम्, इष्व, इष्म।। ६ वावसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ शेश्वीया-त, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ वावस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शेश्वयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ वावसिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ शेश्वयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ वावसिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः। १० अशेश्वयिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, १० अवावसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ९२५ वद् (वद्) व्यक्तायां वाचि।। ९२७ घटिष् (घट्) चेष्टायाम्।। १ वाव-दीति, ति, तः, दति, दीषि, सि, स्थः, स्थ, दीमि, | १ जाघ-टीति, टि, ट्टः, टति, टीषि, बि, क्षि, दुः, टु, टीमि, द्मि, द्वः, द्मः।। टिम, ट्वः, ट्मः।। २ वावद्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, | २ जाघट्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy