SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 223 ७ चनीकस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ ररमा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ चनीकसिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, | ७ रंरम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।। ८ रंरमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ चनीकसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | ९ रंरमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आव:, आमः।। आव:, आमः।। १० अचनीकसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अरंरमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। मतान्तरे रंरण्मीत्यादि। ९१५ रुहं (रुह्) जन्मनि।। ९१७ षहि (सह्) मर्षणे।। १ रो-रोढि, रुहीति, रुढः, रुहति, रुहीषि, रोक्षि, रुढः, रुढ, रुहीमि, रोह्मि, रुह्वः, रुह्मः।। १ सा-सहीति, सोढि, सोढः, सहति, सहीषि, सक्षि, सोढः, २ रोरुह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, सोढ, सहीमि, सह्मि, सह्वः, सह्यः।। याम।। २ सासह-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ३ रो-रुहीतु, रोढु, रुढात्, रुढाम्, रुहतु, रुढि, रुढात्, रुढम्, ३ सा-सहीतु, सोढु, सोढात्, सोढाम्, सहतु, सोढि, सोढात्, रुढ, रुहाणि, रुहाव, रुहाम।। ४ अरो-रुहीत्, रोट्, रुढाम्, रुहुः, रुही:, रोट्, रुढम्, रुढ, सोढम्, सोढ, सहानि, सहाव, सहाम।। ४ असा-सहीत्, सट्, सोढाम्, सहुः, सही:, सट्, सोढम्, रुहम्, रुह्व, रुह्म।। ५ अरोरोह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, सोढ, सहम्, सह्व, सह्म।। ५ असासह-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ रोरोहा-कार इ० ।। म्बभूव इ० ।। मास इ०।। इष्म।। ७ रोरोह्या-त, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ६ सासहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ८ रोरोहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ सासह्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ सासहिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ रोरोहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। ९ सासहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आस, १० अरोरोहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव:, आमः।। आव, आम।। १० असासहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ९१६ रमिं (रम्) क्रीडायाम्।। ९१८ यजी (यज्) देवपूजासंगतिकरणदानेषु।। १ रं-रमीति, रन्ति, रान्तः, रमति, रमीषि, रंसि, रन्थः, रन्थ, रमीमि, रन्मि, रन्वः, रन्मः।। १ याय-जीति, ष्टि, ष्टः, जति, जीषि, क्षि, ष्ठः, ष्ठ, जीमि, ज्मि, २ रंरम्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | ज्वः, ज्मः।। याम।। २ यायज्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ३ रं-मीतु, न्तु, न्तात्, ताम्, मतु, हि, तात्, तम्, त, माणि, | याम।। माव, माम।। | ३ याय-जीतु, ष्टु, ष्टात्, ष्ठाम्, जतु, डि, ष्टात्, ष्टम्, ष्ट, जानि, ४ अरंर-मीत्, न्, न्ताम्, मुः, मी:, न्, न्तम्, न्त, मम्, न्व, | जाव, जाम।। ४ अयाय-जीत्, ट्, ष्टाम्, जुः, जी:, टु, ष्टम्, ष्ट, जम्, ज्व, ५ अरंरम्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ज्म।। इष्म। न्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy