________________
222
९०९ पल (पल्) गतौ ।।
१ पापल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, वः, मः ।।
२ पापल् यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥
३ पापल्- ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, आव, आम ॥
४ अपापल्-ईत्, '", ताम्, उ:, ई:, ", तम्, त, अम्, व,
म।।
५ अपापाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ||
६ पापला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ पापल्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ पापलिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पापलिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।।
१० अपापलिष्य्-अत्, अताम्, अन् अ:, अतम्, अत ।अम्,
आव, आम ।।
पक्षे पाप् स्थाने 'पम्पू' इति 'पंप्' इति च ज्ञेयम् । ९१० फल (फल) गतौ। त्रिफला ३८१ वद्रूपाणि ।। ९११ शल (शल्) गतौ। शलि ७४८ वद्रूपाणि || ९१२ हुल (हुल्) हिंसासंवरणयोः ॥
१ जो - होल्ति, हुलीति, हुल्तः, हुलति, हुलीषि, होल्षि, हुल्थ:, हुल्थ, हुलीमि, होल्मि, हुल्वः, हुल्मः ।।
२ जोहुल् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव
याम।।
३ जोहोल्तु, जोहु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।।
४ अजो-होल्, हुलीत, हुल्ताम्, हुलुः, हुली:, होल्, हुल्तम्, हुल्त, हुलम्, हुल्व, हुल्म ।।
५ अजोहोल - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ जोहोला - ञ्चहार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोहुल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ जोहोलिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः,
Jain Education International
स्मः ॥
धातुरत्नाकर चतुर्थ भाग
९ जोहोलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अजोहोलिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ॥
९१३ क्रुशू (क्रुश्) आह्वानरोदनयोः ॥
१ चो- क्रोष्टि, कुशीति, क्रुष्टः, क्रुशति, क्रुशोषि, क्रोक्षि, क्रुष्ठः, क्रुष्ठ, क्रुशीमि, क्रोश्मि, क्रुश्वः, क्रुश्मः ।।
२ चोक्रुश्- यात्, याताम् युः । याः, यातम्, यात । याम्,
याव, याम ।।
३ चोक्रोशु, चोत्रु- शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।।
४ अचो- क्रोट्, क्रुशीत्, क्रुष्टाम्, क्रुशुः क्रुशी:, क्रोट्, क्रुष्टम्,
क्रुष्ट, क्रुशम्, क्रुश्व, क्रुश्म ।।
५ अचोक्रोश- ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।
६ चोक्रोशा ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोक्रुश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोक्रोशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥
९ चोक्रोशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥
१० अचोक्रोशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्,
आव, आम ॥
९१४ कस (कस्) गतौ ।।
१ चनीक-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः ॥
२ चनीकस्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।।
३
चनीक - सीतु, स्तु, स्तात्, स्ताम् स्तु द्धि, स्तात् स्तम्, स्त, सानि, साव, साम ।।
४ अचनीक - तंसीत्, तन्, तंस्ताम्, तंसुः, तंसी:, तन्, तंस्तम्, तंस्त, तंसम्, तंस्व, तंस्म ।।
५ अचनीकास्, अचनीकस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ चनीकसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
For Private & Personal Use Only
www.jainelibrary.org