SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 222 ९०९ पल (पल्) गतौ ।। १ पापल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, वः, मः ।। २ पापल् यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ पापल्- ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, आव, आम ॥ ४ अपापल्-ईत्, '", ताम्, उ:, ई:, ", तम्, त, अम्, व, म।। ५ अपापाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ पापला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पापल्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ पापलिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ पापलिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० अपापलिष्य्-अत्, अताम्, अन् अ:, अतम्, अत ।अम्, आव, आम ।। पक्षे पाप् स्थाने 'पम्पू' इति 'पंप्' इति च ज्ञेयम् । ९१० फल (फल) गतौ। त्रिफला ३८१ वद्रूपाणि ।। ९११ शल (शल्) गतौ। शलि ७४८ वद्रूपाणि || ९१२ हुल (हुल्) हिंसासंवरणयोः ॥ १ जो - होल्ति, हुलीति, हुल्तः, हुलति, हुलीषि, होल्षि, हुल्थ:, हुल्थ, हुलीमि, होल्मि, हुल्वः, हुल्मः ।। २ जोहुल् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम।। ३ जोहोल्तु, जोहु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अजो-होल्, हुलीत, हुल्ताम्, हुलुः, हुली:, होल्, हुल्तम्, हुल्त, हुलम्, हुल्व, हुल्म ।। ५ अजोहोल - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जोहोला - ञ्चहार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोहुल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ जोहोलिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, Jain Education International स्मः ॥ धातुरत्नाकर चतुर्थ भाग ९ जोहोलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजोहोलिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ॥ ९१३ क्रुशू (क्रुश्) आह्वानरोदनयोः ॥ १ चो- क्रोष्टि, कुशीति, क्रुष्टः, क्रुशति, क्रुशोषि, क्रोक्षि, क्रुष्ठः, क्रुष्ठ, क्रुशीमि, क्रोश्मि, क्रुश्वः, क्रुश्मः ।। २ चोक्रुश्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चोक्रोशु, चोत्रु- शीतु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।। ४ अचो- क्रोट्, क्रुशीत्, क्रुष्टाम्, क्रुशुः क्रुशी:, क्रोट्, क्रुष्टम्, क्रुष्ट, क्रुशम्, क्रुश्व, क्रुश्म ।। ५ अचोक्रोश- ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । ६ चोक्रोशा ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोक्रुश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोक्रोशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोक्रोशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोक्रोशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ॥ ९१४ कस (कस्) गतौ ।। १ चनीक-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः ॥ २ चनीकस्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चनीक - सीतु, स्तु, स्तात्, स्ताम् स्तु द्धि, स्तात् स्तम्, स्त, सानि, साव, साम ।। ४ अचनीक - तंसीत्, तन्, तंस्ताम्, तंसुः, तंसी:, तन्, तंस्तम्, तंस्त, तंसम्, तंस्व, तंस्म ।। ५ अचनीकास्, अचनीकस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चनीकसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy