SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ यइलुवन्त प्रक्रिया (भ्वादि) ४ अनानल्-ईत्, " ताम्, ड, ई, " तम् त, अम्, व म।। ५ अनानाल-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नानला - ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ।। ७ नानल्या तू, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म।। ८ नानलिता- " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ नानलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आभि, आवः, आमः ।। १० अनानलिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम।। पक्षे नान-स्थाने 'नंन' इति 'नन' इति च ज्ञेयम् । ९०६ बल (बल्) प्राणनधान्यावरोधयोः ।। १ बाबल - ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, मः ॥ वः, २ बाबल्यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ बाबलू - ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, आव, आम ।। ४ अबावल्-ईत्, " ताम्, उ:, ई, " तम् त, अम्, व, १ म॥ ५ अबाबाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ बाबला - कार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ बाबल्या- तू, स्ताम्, सु: ।, स्तम्, स्त। सम्, स्व, स्म ।। ८ बाबलिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ बाबलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवावलिष्य्-अत् अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। पक्षे बाब-स्थाने 'बम्बू' इति 'बंबू' इति च ज्ञेयम् । ९०७ पुल (पुल) महत्त्वे ॥ पो-पोल्ति, पुलीति, पुल्तः, पुलति, पुलीषि, पोल्षि, पुल्थ, पुल्थ, पुलीमि, पोल्मि, पुल्वः, पुल्मः ॥ Jain Education International २ पोपुल् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ पोपोल्तु, पोपु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। " ४ अपो-पोल, पुलीत, पुल्ताम्, पुलुः, पुली पोल, पुल्तम्, पुल्त, पुलम्, पुल्व, पुल्म || ५ अपोपोल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पोपोलाकार इ० ।। म्बभूव ३० ॥ मास ३० ॥ पोपुल्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। पोपोलिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पोपोलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि ७ ८ 221 आवः, आमः ।। १० अपोपोलिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। ९०८ कुल (कुल) बन्धुसंस्त्यानयोः || १ चो-कोल्ति, कुलोति कुल्तः, कुलति, कुलीषि, कोल्षि, कुल्थ:, कुल्थ, कुलीमि, कोल्मि, कुल्वः, कुल्मः ।। २ चोकुल्यात्, याताम् यु याः यातम्, यात । याम्, याव, याम ।। ३ चोकोल्तु, चोकुलीतु, ल्तु ल्तात्, ल्ताम् लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ४ अचो- कोल्, कुलीत कुल्ताम् कुलुः, कुली, कोल्, कुल्तम्, कुल्त, कुलम्, कुल्व, कुल्म | ५ अचोकोल ईतु इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोकोला-शकार ३० ।। म्बभूव इ० ॥ मास इ० ॥ ७ चोकुल्या- तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोलिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चोकोलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोकोलिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy