SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ याम।। म।। 220 धातुरत्नाकर चतुर्थ भाग ६ टाटला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अतास्थाल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ७ टाटल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म। ८ टाटलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ तास्थला-ञ्चकार इ० ।। म्बभव इ०।। मास इ०॥ ९ टाटलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ तास्थल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।। ८ तास्थलिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। १० अटाटलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ तास्थलिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। पक्षे टाट-स्थाने 'टंट' इति 'टण्ट्' इति च ज्ञेयम्। १० अतास्थलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९०२ ट्वल (ट्वल्) वैक्लव्ये।। आव, आम।। १ टाटवल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, पक्षे ता-स्थाने 'तं' इति च ज्ञेयम्। वः, मः।। ९०४ हल (हल्) विलेखने।। २ टाट्वल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १ जाहल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, याव, याम।। वः, मः।। ३ टाट्वल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, | २ जाहल्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, आनि, आव, आम।। ४ अटाट्वल्-ईत्, '', ताम्, उः, ई:, ", तम्, त, अम्, व, | ३ जाहल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, आव, आम।। ५ अटाट्वाल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अजाहल्-ईत्, ", ताम्, उ:, ईः, '', तम्, त, अम्, व, इष्म।। म।। ६ टाट्वला-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ५ अजाहाल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ टाटवल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ टाट्वलिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ६ जाहला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ९ टाट्वलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ७ जाहल्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। आवः, आमः।। ८ जाहलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १० अटाट्वलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ जाहलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। पक्षे टाट्-स्थाने 'टंट' इति 'टण्ट्' इति च ज्ञेयम्। १० अजाहलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९०३ ष्ठल (स्थल) स्थाने।। आव, आम।। १ तास्थल-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, | पक्षे जा-स्थाने 'जं' इति ज्ञेयम्। वः, मः।। ९०५ णल (नल्) गन्थे।। २ तास्थल-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १ नानल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, याव, याम।। वः, मः।। ३ तास्थल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, | २ नानल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, आनि, आव, आम।। याम। ४ अतास्थल-ईत्, ", ताम्, उ:, ई:, ", तम्, त, अम्, व, | ३ नानल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, मा आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy