SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ म।। यङ्लुबन्त प्रक्रिया (भ्वादि) 219 ९ बम्भ्रमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ चाचलिता-", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। आवः, आमः।। ९ चाचलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अबम्भ्रमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। १० अचाचलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, पक्षे बम्ध्र स्थाने 'बंभ्र' इति ज्ञेयम्। आव, आम।। ८९८ क्षर (क्षर) संचलने।। __ पक्षे चा-स्थाने 'चं' इति 'चञ्' इति च ज्ञेयम्। १ चाक्ष-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, र्मि, ९०० जल (जल्) घात्ये॥ वः,मः।। १ जाजल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, २ चाक्षर-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, वः, मः।। याम।। २ जाजल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ चाक्ष-रीतु, तु, त्, त्म्, रतु, हि, र्तात्, तम्, त, राणि, याव, याम।। राव, राम।। ३ जाजल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, ४ अचाक्ष-रीत्, :, र्ताम्, रुः, री:, :, तम्, र्त, रम्, र्व, म।। | आव, आम।। ५ अचाक्षार्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ अजाजल्-ईत्, ", ताम्, उः, ईः, ", तम्, त, अम्, व, इष्म।। ६ चाक्षरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ५ अजाजाल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ चाक्षर्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। इष्म।। ८ चाक्षरिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ जाजला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ९ चाक्षरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ७ जाजल्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। आव:, आमः।। ८ जाजलिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १० अचाक्षरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ९ जाजलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आव:, आमः।। ८९९ चल (चल्) कम्पने।। १० अजाजलिष्य्-अत्, अताम्, अन्। अः, अतम्, "अत।अम्, आव, आम।। १ चाचल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, ईमि, मि, ___ पक्षे जाज-स्थाने 'जंज' इति 'जङ्ग्' इति च ज्ञेयम्। वः, मः।। २ चाचल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, - ९०१ टल (टल्) वैकलव्ये।। याव, याम।। | १ टाटल्-ईति, ति, तः, अति, ईषि, षि, थः, थ, मि, ईमि, ३ चाचल-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, | मि, वः, मः।। आव, आम।। २ टाटल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ४ अचाचल्-ईत्, ", ताम्, तुः, ई:, ", तम्, त, अम्, व, याम।। ३ टाटल्-ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम्, त, आनि, ५ अचाचाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। इष्म।। ४ अटाटल्-ईत्, ", ताम्, उ:, ई:, '', तम्, त, अम्, व, ६ चाचला-शकार इ० ।। म्बभूव इ० ।। मास इ०।। म। ७ चाचल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम, स्व. स्म। । ५ अटाटाल-इत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy