SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 218 धातुरत्नाकर चतुर्थ भाग ८९३ षद्लू (सद्) विशरणगत्यवसादनेषु॥ ८९५ बुध (बुध्) अवगमने। बुधृग् ८४४ वद्रूपाणि। १ सास-दीति, त्ति, त्तः, दति, दीषि, सि, त्थः, त्थ, दीमि, ८९६ टुवमू (वम्) उद्गिरणे।। द्मि, द्वः, द्मः।। १ वं-वमीति, वन्ति, वान्तः, वमति, वमीषि, वंसि, वान्थः, २ सासद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, वान्थ, वमीमि, वन्मि, वन्वः, वन्मः ।। याम।। २ वंवम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ सास-दीतु, तु, त्तात्, ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, याम।। दाव, दाम।। ३ वं-वमीतु, वन्तु, वान्तात्, वान्ताम्, वमतु, वांहि, वान्तात्, ४ असास-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व, वान्तम्, वान्त, वमाणि, वमाव, वमाम।। द्म।। ४ अवं-वमीत्, वन्, वान्ताम्, वमुः, वमीः, वन्, वान्तम्, ५ असासाद्, असासद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । वान्त, वमम्, वन्व, वन्म।। इषम्, इष्व, इष्म।। ६ सासदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ५ अवंवम्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ७ सासद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ सासदिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ६ ववमा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ९ सासदिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, | ७ वंवम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आवः, आमः।। ८ वंवमिता-", रौ, र:। सि, स्थ:, स्थ,। स्मि, स्वः, स्मः।। १० असासदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९ वंवमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव, आम।। आवः, आमः।। ८९४ शद्रों (शद्) शातने॥ १० अवंवमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १ शाश-दीति, ति, त्तः, दति, दीषि, सि, त्थः, स्थ, दीमि, पक्षे वं स्थाने 'व' इति ज्ञेयम्। द्मि, द्वः, द्मः।। २ शाशद्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, ८९७ भ्रमू (भ्रम्) चलने।। याम।। १ बम्ध्र-अमीति, अन्ति, आन्तः, अमति, अमीषि, अंसि, ३ शाश-दीतु, तु, त्तात्, ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, आन्थः, आन्थ, अमीमि, अन्मि, अन्वः, अन्मः।। दाव, दाम।। २ बभ्रम्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ४ अशाश-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व, याम।। द्म।। ३ बभ्र-अमीतु, अन्तु, आन्तात्, आन्ताम्, अमतु, आंहि, ५ अशाशाद्, अशाशद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । आन्तात्, आन्तम्, आन्त, अमाणि, अमाव, अमाम।। इषम्, इष्व, इष्म।। ४ अबम्भ्र-अमीत्, अन्, आन्ताम्, 'अमुः, अमी:, अन्, ६ शाशदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।। आन्तम्, आन्त, अमम्, अन्व, अन्म।। ७ शाशद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । म्, स्व, स्म।। । ५ अबभ्रम्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ शाशदिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। इष्म।। ९ शाशदिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ६ बम्भ्रमा-शकार इ० ।।म्बभूव इ० ।। मास इ०।। आव:, आमः।। ७ बम्भ्रम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० अशाशदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८ बम्भ्रमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव, आम।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy