SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 214 धातुरत्नाकर चतुर्थ भाग ६ नानभा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। | ६ सासम्भा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नानभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ सास्रभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ नानभिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ सास्रम्भिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ नानभिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, स्मः।। आवः, आमः।। ९ सास्रम्भिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। १० अनानभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १० असास्रम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। ८७७ तुभि (तुभ्) हिंसायाम्॥ ८७९ भ्रंशू (भ्रंश्) अवस्रंसने।। १ तो-तुभीति, तोब्धि, तुब्धः, तुभति, तुभीषि, तोप्सि, तुब्धः, १ बनी-भ्रंशीति, भ्रष्टि, भ्रष्टः, भ्रशति, भ्रंशीषि, भ्रति, भ्रष्ठः, तुब्ध, तुभीमि, तोभ्मि, तुभ्वः, तुभ्मः।। भ्रष्ठ, भ्रंशीमि, भ्रश्मि, भ्रंश्वः, भ्रश्मः ।। २ तोतुभ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ बनीभ्रश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।. याव, याम।। ३ तोतोब्धु, तोतु-भीतु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, | ३ बनी-भ्रंशीतु, भ्रष्टु, भ्रष्टात्, भ्रष्टाम्, भ्रशतु, भ्रड्डि, भ्रष्टात्, ब्धम्, ब्ध, भानि, भाव, भाम।। भ्रष्टम्, भ्रष्ट, भ्रंशानि, भ्रंशाव, भ्रंशाम।। ४ अतो-तोप, तुभीत्, तुब्धाम्, तुभुः, तुभी:, तोप्, तुब्धम्, ४ अबनी-भ्रंशीत्, भ्रन्, भ्रष्टाम्, भ्रशुः, भ्रशीः, भ्रन्, भ्रष्टम्, तुब्ध, तुभम्, तुभ्व, तुभ्म।। भ्रष्ट, भ्रंशम्, भ्रंश्व, भ्रंश्म।। ५ अतोतोभ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अबनीभ्रंश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म।। इष्म।। ६ तोतोभा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ६ बनीभ्रंशा-ऋकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ तोतुभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ बनीभ्रंश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोतोभिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।। ९ तोतोभिष्य-अति, अत:, अन्ति। असि. अथः. अथ। आमि. ८ बनीभ्रंशिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, स्मः ।। आवः, आमः।। ९ बनीभ्रंशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अतोतोभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आमि, आवः, आमः।। आव, आम।। १० अबनीभ्रंशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ८७८ सम्भूङ् (सम्भ) विश्वासे।। आव, आम।। १ सास्र-म्भीति, म्धि, ब्धः, भति, म्भीषि, म्प्सि, ब्धः, ब्ध, ८८० स्रंसूङ् (संस्) अवस्रंसने।। म्भीमि, म्भ्मि, भ्वः, भ्मः।। २ सास्रभ-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १ सनी-स्रंसीति, संस्ति, स्रस्त:, स्रसति, स्रंसीषि, स्रंस्सि, याव, याम।। स्रस्थ: स्रस्थ, स्रंसीमि, स्रंस्मि. स्रस्वः. स्रस्मः।। ३ सास्र-म्भीतु, म्न्धु, ब्धात्, ब्धाम, भत, ब्धि, ब्धात, ब्धम. | २ सनीस्रस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ब्ध, म्भाणि, म्भाव, म्भाम।। याव, याम।। ४ असास्र-म्भीत्, न्, ब्धाम्, भुः, म्भीः, न्, ब्धम्, ब्ध, | ३ सनी-स्रंसीतु, संस्तु, स्रस्तात्, स्रस्ताम्, सतु, सद्धि, म्भम्, भ्व, भ्म।। स्रस्तात्, स्रस्तम्, स्रस्त, संसानि, संसाव, संसाम।। ५ असास्रम्भ-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ४ असनी-स्रंसीत्, स्रन्, स्रस्ताम्, स्रसुः, स्रंसी:, स्रन्, इष्म।। स्रस्तम्, स्रस्त, स्रंसम्, स्रस्व, स्रस्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy