SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 215 . ५ असनीसंस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ३ वरीवर्तु, वरीवृ- तीतु, त्तात्, त्ताम्, ततु, द्धि, त्तात्, त्तम्, इष्म।। त्त, तानि, ताव, ताम।। ६ सनीसंसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ४ अवरी-वर्तु, वृतीत्, वृत्ताम्, वृतुः, वृती:, ७ सनीस्रस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। मतान्तराभिप्रायेण, वर्तु, वृत्तम्, वृत्त, वृतम्, वृत्व, वृत्म।। ८ सनीत्रंसिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, - ५ अवरीवर्त-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, ।, स्मः ।। इष्म।। ९ सनीस्रंसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | ६ वरीवर्ता-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०।। आमि, आवः, आमः।। ७ वरीवृत्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। १० असनीसंसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ८ वरीवर्तिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आव, आम।। ९ वरीवर्तिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ८८१ ध्वंसूङ् (ध्वंस्) गतौ च।। आवः, आमः।। १० अवरीवर्तिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ दनी-ध्वंसीति, ध्वंस्ति, ध्वस्तः, ध्वसति, ध्वंसीषि, ध्वंस्सि, | आव, आम।। ध्वस्थः, ध्वस्थ, ध्वंसीमि, ध्वंस्मि, ध्वस्वः, ध्वस्मः ।। पक्षे वरी-स्थाने 'वरि' इति वर्' इति च ज्ञेयम्। २ दनीध्वस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, नवरं वर्-घटितरूपेषु बहुलवचनादीन भवति। तेन तिवि सिवि याव, याम।। __तुवि दिवि सिवि चेकमेवरूपम।। ३ दनी-ध्वंसीतु, ध्वंस्तु, ध्वस्तात्, ध्वस्ताम्, ध्वसतु, ध्वद्धि, ८८३ स्यन्दौङ् (स्यन्द्) स्रवणे।। ध्वस्तात्, ध्वस्तम्, ध्वस्त, ध्वंसानि, ध्वंसाव, ध्वंसाम।। | १ सास्य-न्दीति, न्ति, त्तः, त्दति, न्दीषि, न्त्सि, त्थः, त्थ, ४ अदनी-ध्वंसीत्, ध्वन्, ध्वस्ताम्, ध्वसुः, ध्वंसी:, ध्वन्, न्दीमि, न्यि, त्द्वः, त्यः।। ध्वस्तम्, ध्वस्त, ध्वंसम्, ध्वस्व, ध्वस्म।। | २ सास्यद-यात, याताम, यः। याः, यातम, यात। याम, ५ अदनीध्वंस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, याव, याम।। इष्म।। ३ सास्य- न्दीतु, न्तु, न्तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, ६ दनीध्वंसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। त्त, न्दानि, न्दाव, न्दाम।। ७ दनीध्वस्या-त्, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ४ असास्य-न्दीत. त्त. ताम. द. दी:. न. त्तम. त्त. न्दम. द. ८ दनीध्वंसिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, त्य।। स्मः ।। ५ असास्यन्द्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ दनीध्वंसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ।। इष्म।। आमि, आव:, आमः।। ६ सास्यन्दा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १० अदनीध्वंसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | | ७ सास्यन्द्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, आव, आम।। स्मा।। ८८२ वृतूङ् (वृत्) वर्तने।। ८ सास्यन्दिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ॥ १ वरी-वर्ति, वृतीति, वृत्तः, वृतति, वृतीषि, वत्सि, वृत्थः, । ९ सास्यन्दिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। वृत्थ, वृतीमि, वत्मि, वृत्वः, वृत्मः।। आमि, आवः, आमः।। २ वरीवृत्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, १० असास्यन्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy