SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) 213 ८६९ लुटि (लुट्) प्रतीघाते। लुट १७६ वद्रूपाणि।। ७ सेष्विद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८७०लुठि (लुल्) प्रतीघाते। लुठ २०४ वद्रूपाणि।। ८ सेष्वेदिता-", री, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८७१ श्विताङ् (श्वित्) वर्णे।। ९ सेष्वेदिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।। . १ शे-श्वत्ति, श्वितीति, श्वित्तः, श्वितति, श्वितीषि, श्वेत्सि, श्वित्थः, १० असेष्वेदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, श्वित्थ, श्रितीमि, श्वेत्मि, श्वित्व:, श्वित्मः।। आव, आम।। २ शेश्वित्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ८७५ क्षुभि (क्षुभ्) संचलने। याम।। ३ शेश्वेत्तु, शेश्वि- तीतु, त्तात्, ताम्, ततु, द्धि, त्तात्, तम्, त्त, १ चो-क्षुभीति, क्षोब्धि, क्षुब्धः, क्षुभति, क्षुभीषि, क्षोप्सि, तानि, ताव, ताम।। क्षुब्धः, क्षुब्ध, क्षुभीमि, क्षोभ्मि, क्षुभ्वः, क्षुभ्मः ।। ४ अशे-श्वेत्, श्वितीत्, श्वित्ताम्, श्वितुः, श्वितीः,श्वेत, श्वित्तम. | २ चोक्षुभ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, श्वित्त, श्वितम्, श्वित्व, श्वित्म।। याम। ५ अशेश्वेत्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ३ चोक्षोब्धु, चोक्षु-भीतु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, इष्म।। ___ब्धम्, ब्ध, भाणि, भाव, भाम।। ६ शेश्वेता-शकार इ० ।। म्बभूव इ०।। मास इ०।। ४ अचो-क्षोप्, क्षुभीत्, क्षुब्धाम्, क्षुभुः, क्षुभीः, क्षोप, क्षुब्धम्, ७ शेश्वित्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्मा।। । क्षुब्ध, क्षुभम्, क्षुभ्व, क्षुभ्म।। ८ शेश्वेतिता-", रौ, र: । सि, स्थः; स्थ,। स्मि, स्वः, स्मः।। | ५ अचोक्षोभ्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ९ शेश्वेतिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इष्म।। आवः, आमः।। ६ चोक्षोभा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। १० अशेश्वेतिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ७ चोक्षुभ्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ चोक्षोभिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ८७२त्रिमिदाङ् (मिद्) स्नेहने।। मिदग ८३९ वटा ९ चोक्षोभिष्य्-अति, अतः, अन्ति। असि. अथः. अथ। आमि ८७३ विक्ष्विदाङ् (श्विद्) मोचने च। आव:, आमः।। लिक्ष्विदा २७६ वद्रूपाणि।। १० अचोक्षोभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम॥ ८७४ अिष्विदाङ् (स्विद्) मोचने च।। ८७६ णभि (नभ) हिंसायाम्।। १ से-ष्विदीति, ष्वेत्ति, वित्तः, ष्विदति, ष्विदीषि, ष्वेत्सि, १ नान-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, भीमि, ष्वित्थः, ष्वित्थ, ष्विदीमि, ष्वेद्मि, विद्वः. विद्मः।। भिम, भ्वः, भ्मः।। २ सेष्विद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ नानभ-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ सेष्वेत्तु, सेष्वि-दीतु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, ३ नान-भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, दानि, दाव, दाम।। ब्ध, भाणि, भाव, भाम।। ४ असे-ष्विदीत्, ष्चेत्, ष्वित्ताम्, ष्विदुः, ष्विदीः, ष्वेः, त्, ४ अनान-भीत्, न्, ब्धाम्, भुः, भीः, न्, ब्धम्, ब्ध, भम्, वित्तम्, वित्त, ष्विदम्, विद्व, ष्विा।। भ्व, भ्म।। ५ असेष्वेद्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अनानाम्, अनानभ्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इष्म। इषम्, इष्व, इष्म।। ६ सेष्वेदा-शकार इ० ।। म्बभूव इ०।। मास इ०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy