SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 209 ४ अदा-धावीत्, धौत्, धौताम्, धावुः, धावी:, धौः, धौतम्, | २ दादाश्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, धौत, धावम्, धौवँ, धाव, धौम।। याम।। ५ अदाधाव्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ३ दादा-शीतु, ष्टु, ष्टात्, ष्टाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, इष्म।। शाव, शाम।। ६ दाधावा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ४ अदादा-शीत्, ट्, ष्टाम्, शुः, शीः, ट्, ष्टम्, ष्ट, शम्, श्व, ७ दाधाव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | श्म।। ८ दाधाविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ५ अदादाश-ईत. इष्टाम, इषः। ई:, इष्टम, इष्ट। इषम्, इष्व, ९ दाधाविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इष्म॥ आवः, आभः।। ६ दादाशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।। १० अदाधाविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ७ दादाश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ दादाशिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। दाधाव्यादित्यादौ ये परे दाधौयादित्याद्यपि भवति। ९ दादाशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ८५२ चीवृग् (चीव) झषीवत्।। आवः, आमः।। १ चे-चीवीति, च्योति, च्यूतः, चीवति, चीवीषि, चयोषि, | १० अदादाशिष्य-अत, अताम, अन्। अः, अतम्, अत।अम्, च्यूथः, च्यूथ, चीवीमि, च्योमि, च्यूबः, च्चि:, च्यूमः।। आव, आम।। २ चेचीव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ८५४ झषी (झए) आदानसवरणयोः।। याम।। झष ४७१ वद्रूपाणि॥ ३ चे-चीवीतु, च्योतु, च्यूतात्, च्यूताम्, चीवतु, च्यूहि, | ८५५ भेषग् (भेष्) भये।। च्यूतात्, च्यूतम्, च्यूत, चीवानि, चीवाव, चीवाम।। ४ अचे-चीवीत्, च्योत्, च्यूताम्, चीवुः, चीवीः, च्योः, | १ बेभे-षीति, ष्टि, ष्टः, षति, पीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ___ च्यूतम्, च्यूत, चीवम्, च्यूर्वं, चीव, च्यूम।। ष्वः, ष्मः।। ५ अचेचीव-ईत, इष्टाम, इषः। ई:, इष्टम, इष्ट। इषम, इष्व, २ बेभेष-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ चेचीवा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ बेभे-षीतु, ष्टु, ष्टात्, ष्टाम्, षतु, डि, ष्टात्, ष्टम्, ष्ट, षाणि, ७ चेचीव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। षाव, षाम।। ८ चेचीविता-".रौ. र:। सि. स्थः, स्थ,। स्मि, स्वः, स्मः।। ।। ४ अबेभे-षीत्, ट्, ष्टाम्, षुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म।। ९ चेचीविष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ५ अबेभेष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आवः, आमः।। इष्म।। १० अचेचीविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ६ | ६ बेभेषा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ० ।। आव, आम। ७ बेभेष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। चेचीव्यादित्यादौ ये परे चेच्यूयादित्याद्यपि भवति। ८ बेभेषिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८५३ दाशृग् (दाश्) दाने। ९ बेभेषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। १ दादा-शीति, ष्टि, ष्टः, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, १० अबेभेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, श्वः, श्मः।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy