SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 210 ८५६ भ्रेषृग् (भ्रेष्) चलने च ।। १ येथे पीति ष्टि ष्ट, पति पीषि क्षि, ष्ठः, ष्ठ षीमि, ष्मि, ष्वः, ष्मः ॥ २ बेभ्रेष्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ बेभ्रे-षीतु, ष्टु, ष्टात्, ष्टाम्, षतु, ड्डि ष्टात्, ष्टम्, ष्ट, षाणि, षाव, षाम ।। ४ अबेभ्रे-षीत् ट्, ष्टाम्, षुः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अवेभ्रेष्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ बेभ्रेषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। स्तम्, स्त। सम्, स्व, स्म ।। ७ वेभ्रेष्यात् स्ताम् सुः ८ बेभ्रेषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बेभ्रेपिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवेधेषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ८५७ पपी (पष्) बाधनस्पर्शनयोः ।। १ पाप - षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ।। २ पापघ्यात्, याताम् यु याः, यातम् यात याम्, याव याम ॥ ३ पापषीतु, टु, ष्टात् शम्, षतु डि टात् ष्टम्, ष्ट, पाणि, षाव, षाम || ४ अपाप-षीत् ट्, ष्टाम्, षुः, षी, टू, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अपापा अपापय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पापषाञ्चकार इ० ।। म्बभ्रुव इ० ।। मास इ० ।। ७ पापण्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म।। ८ पापषिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पापविष्य्-अति, अतः, अन्ति असि, अथः अथ । आमि आवः, आमः ।। १० अपापविष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ८५८ लपी (लघु) कान्तौ ।। १ लाल-पीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ।। २ लालध्यात्, याताम् युः । याः, यातम् यात याम्, याव याम ।। ३ लाल-षीतु, ष्टु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षाणि, षाव, षाम ॥ ४ अलाल-पीत् द् ष्टम्, घु, घी, द एम्, ष्ट, पम्, ष्व, ष्म ।। ५ अलालाप्, अलालप्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ लालषा - ञ्चकार इ० ।। म्बभ्रुव इ० ॥ मास इ० ।। ७ लालण्या-त्, स्ताम् सुः ८ स्तम्, स्त। सम्, स्व, स्म ।। लालषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ लालषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अलालपिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ८५९ चषी (च) भक्षणे। चष ४८० वदूपाणि । ८६० छषी (छष्) हिंसायाम् || १ चाच्छ-पीति, ष्टि, है, पति, पीषि, क्षिष्ठः, ष्ठ षीमि, मि, ष्वः, ष्मः ॥ २ चाच्छष्यात् याताम् युः । या, यातम्, यात। याम्, याव, याम ॥ ३ चाच्छषीतु ष्टु ष्टात् ष्टाम् षतु ड्डि ष्टात् ष्टम्, ष्ट षाणि षाव, षाम ॥ ४ अचाच्छ-षीत् ट्, ष्टाम्, षः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अचाच्छाष्, अचाच्छ्ष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इयम्, इष्व, इष्म । ६ चाच्छषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चाच्छष्या-त्, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाच्छपिता" रौ, र सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ चाच्छषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचाच्छषिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy