SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 208 धातुरत्नाकर चतुर्थ भाग ५ अशाशान्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचेकाय्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शाशाना-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चेकया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाशान्या-त. स्ताम सः।. स्तम स्त। सम स्व मा ७ चेकीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाशानिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ चेकयिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ चेकयिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शाशानिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | आवः, आमः।। आवः, आमः।। १० अचेकयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशाशानिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। . नागेशमते चाचा-यीति, ति, इत्यादि। ८४८ शपी (शप्) आक्रोशे।। ८५० व्ययी (व्यय) गतौ।। १ शाश-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, १ वा-व्ययीति, व्यति, व्यतः, व्ययति, व्ययीषि, व्यसि, प्मि, प्वः, प्मः॥ व्यथः, व्यथ, व्ययीमि, व्यामि, व्यावः, व्यामः।। २ शाशप-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ वाव्यय-यात्, याताम्, युः। याः, यातम, यात। याम, याम।। याव, याम।। ३ शाश-पीतु, तात्, प्ताम्, पतु, ब्धि, तात्, प्तम्, प्त, पानि, ३ वाव्य-यीतु, तु, तात्, ताम्, यतु, हि, तात्, ताम्, त, यानि, पाव, पाम।। याव, याम।। ४ अशाश-प, पीत्, प्ताम्, पुः, पीः, प, प्तम्, प्त, पम्, प्व, ४ अवा-व्ययीत्, व्यत्, व्यताम्, व्ययुः, व्ययीः, व्यः, व्यतम्, व्यत्, व्ययम्, व्याव, व्याम।। ५ अशाशाप, अशाशप्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ५ अवाव्यय-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म।। ६ शाशपा-कार इ० ।। म्बभूव इ०॥ मास इ०॥ ६ वाव्यया-ञ्चकार इ० ।। म्यभूव इ०।। मास इ०।। ७ शाशप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ वाव्यय्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ शाशपिता-", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ८ वाव्ययिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ शाशपिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ वाव्ययिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अशाशपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अवाव्ययिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ८४९ चायग् (चाय) पूजानिशामनयोः॥ | यकारस्यानुनासिकत्वे वा-स्थाने 'वं' इति 'व' इति च ज्ञेयम्। १ चे-कयीति, केति, कीतः, क्यति, कयीषि, केषि, कीथः, ८५१ धावूग् (धाव्) गतिशुद्ध्योः ।। कीथ, कयीमि, केमि, कीवः, कीमः ।। २ चेकी-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | १ चे-धावीति, धौति, धौतः, धावति, धावीषि, धौषि, धौथः, धौथ, धावीमि, धौमि, धौदः, धाव:, धौमः।। याम।। ३ चे-कयीतु, केतु, कीतात्, कीताम्, क्यतु, कीहि, कीतात, | २ दाधाव-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, कीतम्, कीत, कयानि, कयाव, कयाम।। ४ अचे-कयीत्, केत्, कीताम्, कयुः, कयीः, के, कीतम्, | ३ दा-धावीतु, धौतु, धौतात्, धौताम्, धावतु, धौहि, धौतात्, कीत, कयम्, कीव, कीम।। ___ धौतम्, धौत, धावानि, धावाव, धावाम।। यामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy